________________
उमराइच्चकहा
॥२०४॥
च भणियं-'न खलु एत्थ पञ्चभूयवइरित्तो पर लोगगामी जीवो समत्थी यइ, अवि य एयाणि चैव भूयाणि । सहावओ चेव एयप्पगारपरिणामपरिणयाणि जीवति भण्णन्ति', एयं पि न जुत्तिसंगयं । जओ सव्वहा अचेयणाणि भूयाणि । ता कहं इमाणं एयप्पगारपरिणामपरिणयाण वि एसा पच्चक्खपमाणाणुभूयमाणा गमणाइचेद्वानिबन्धणा चेयणा जुज्जइ त्ति । न हि जं जेसु पत्तेयं न विज्जए, तं तेर्सि समुदए वि हवइ, जहा बालुगाथाणए तेल्लं । अह 'पत्तेयं पि इमाणि चेयणाणि' त्ति, तओ सिद्धमणेगचेयन्नसमुदओ पुरिसो, एगिन्दिया य जीवा, घडादीणं च वेयणत्तणं ति । न य घडादीणं चेयण त्ति । अओ अत्थि खलु पञ्चभूयवइरित्तो चेयणारुत्रो परलोगगामी जीवति । त य जं भणियं - 'जया एयाणि चहऊण समुदयं पञ्चत्तमुवगच्छन्ति, तथा 'मओ पुरिसो' त्ति अभिहाणं पवत्तइ', एयं पि वयणमेतं चैव । चेयन्नस्स तदइरेगभाववित्तीओ। न याणुभूयमाणसख्वा चैव चेयणा निसेहिउं पारीयइ । तहा जं राभ्यस्तकुशलभावनाभावितमतिरल्पावरणसंयुतो वीतरागवचनाऽऽविर्भूतक्षयोपशमभावेन समुत्पन्नतत्त्वज्ञानो यथास्थितं भवस्वभावमवबुध्य ततो विरक्तः, न पुनः केनचिद् विप्रतारित इति । तथा यच्च भणितम् -'न खलु अत्र पश्वभूतव्यतिरिक्तः परलोकगामी जीवः समर्थ्यते, अपि च एतानि एव भूतानि स्वभावत एव एतत्प्रकारपरिणतानि जीव इति भण्यन्ते,' एतदपि न युक्तिसंगतम् । यतः सर्वथा अचेतनानि भूतानि । ततः कथमेषामेतत्प्रकारपरिणामपरिणतानामपि एषा प्रत्यक्षप्रमाणानुभूयमाना गमनादिचेष्टानिबन्धना चेतना युज्यत इति । नहि यद् येषु प्रत्येकं न विद्यते, तत् तेषां समुदयेऽपि भवति, वालुकास्थानके तैलम् । अथ 'प्रत्येकमपि इमानि चेतनानि' इति, ततः सिद्धमनेकचैतन्यसमुदयः पुरुषः, एकेन्द्रियाश्च जीवाः घटादीनां च चेतनत्वमिति । न च घटादीनां चेतनेति । अतोऽस्ति खलु पञ्चभूतव्यतिरिक्तचेतनारूपः परलोकगामी जीव इति । ततश्च यद् भणितम्- 'यदा एतानि त्यक्त्वा समुदयं पचत्वमुपगच्छन्ति, तदा "मृतः पुरुषः" इत्यभिधानं प्रवर्तते,' एतदपि वचनमात्रमेव । चैतन्यस्य तदतिरेकभाववृत्तितः । न चानुभूय
Jain Education International
For Private & Personal Use Only
तइओ भवो
॥२०४॥
www.jainelibrary.org