SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ पाति५५३१व चषणस्स #तडओभवा समराइच्च कहा AGAR २०५॥ ॥२०५॥ च भणियं-'न उण एत्थ कोइ देहं चइऊण घडचिडओ विव परभवं गच्छइ' त्ति, एयं पि अओ चेव पडिसिद्धं वेइयव्वं, चेयणस्स अचेयणभेयाओ ति। तहा जं च भणिय-ता मा तुमं असन्ते वि परलोए मिच्छाभिणिवेसभावियमई सहावसुन्दरं विसयमुहं 5 परिचयसु, दंसेहि वा मे देहवइरितं देहिणं', पत्थ वि य सुण-चेयन्त्रभेयसिद्धीए कहं नत्थि परलोगो ? विजमाणे य तम्मि कह एयस्स मिच्छाभिणिवेसो ? । कहं च पमुगणसाहारणा विडम्बणामेत्तरूवा चिन्तायासबहुला मणनिव्वाणवेरिणो अविन्नायवीसम्भसुहसरूवा सहावसुन्दरा विसय त्ति, किं च तेहिंतो सुहं ? । जं पुण 'सो देहभिन्नो न दीसई', एत्य कारणं सुण-मुहुमो अणिन्दिओ य सो वत्तए, अओ न दीसइ त्ति । पेच्छन्ति पुण सव्वन्न् । भणियं च वीयरागेहि अणिन्दियगुणं जीवं अदिस्स मंसचक्खुणो । सिद्धा पस्सन्ति सव्वन्नू नाणसिद्धा य साहणो॥ मानस्वरूपा एव चेतना निषेधुं शक्यते । तथा यच्च भणितम्-'न पुनरत्र कोऽपि देहं त्यक्त्वा घटचटक इव परभवं गच्छति' इति, एतदपि अत एवं प्रतिषिद्धं वेदितव्यम् , चेतनस्य अचेतनभेदाद् इति । तथा यच्च भणितम्-'ततो मा त्वं असत्यपि परलोके मिथ्याभिनिवेशभावितमतिः स्वभावसुन्दरं विषयसुखं परित्यज, दर्शय वा मम देहव्यतिरिक्तं देहिनम्,' अत्राऽपि च शृणु-चैतन्यभेदसिद्धया कथं नाऽस्ति परलोकः ? विद्यमाने च तस्मिन् कथमेतस्य मिथ्याभिनिवेशः ? कथं च पशुगणसाधारणा विडम्बनामात्ररूपाश्चिन्ताऽऽयासबहुला मनोनिर्वाणवैरिणोऽविज्ञातविस्रम्भसुखस्वरूपाः स्वभावसुन्दरा विषया इति ? किं च तेभ्यः सुखम् ? । यत् पुनः ‘स देहभिन्नो न दृश्यते,' अत्र कारणं शृणु-सूक्ष्मोऽनिन्द्रियश्च स वर्तते, अतो न दृश्यत इति । प्रेक्षन्ते पुनः सर्वज्ञाः । भणितं च वीतरागैः ___ अनिन्द्रियगुणं जीवमदृश्यं मांसचक्षुषः । सिद्धाः पश्यन्ति सर्वज्ञा ज्ञानसिद्धाश्च साधवः ॥ १ चेयण० क-ख सम०१८ પર Jain Educatio n al For Private & Personal Use Only A bhinelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy