SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ ॥२०॥ समराडच-1|| य उवायन्नुणो पुरिसस्स दारुणतं पि संभवइ । तहा जं च भणियं 'पहबइ य सया अणिवारियपसरो मच्चुत्ति, एयं पि बालवयण- हैतडओ भवो मेतं; जेण निक्खन्तस्स वि एस अणिवारियप्पसरो चेव, तेण वि य समणेण पज्जन्ते मरियव्वं ति । न य 'पजन्ते मरियव्वं' ति मसाणे चेवावत्थाणमुववन्न । न य सन्ते वि परलोए दुक्खसेवणाओ सुह, अवि य सुहसेवणाओ चेव । जओ जं चेव अन्भसिजइ, ॥२०३॥ तस्सेव पगरिसो लोए दिट्ठो, न उण विवजओ त्ति । ता विरम एयाओ ववसाओ ति । सिडिकुमारेण भणियं-सव्वमिणमसंगयं । मुण । अहवा न जुत्तं भयवओ समक्ख मम पिउ। ता भयवं चेव एत्थ भणिस्सइ ति । तओ भयवया भणिय-भो महामाहण ! सुण । जं तए भणिय, जहा 'केण तुमं पयारिओ' त्ति, एस जम्मन्तरम्भत्यकुसलभावणाभावियमई अप्पावरणसंजुओ वीयरागवयणाविभूयखोवसमभावेण समुप्पन्नतत्तनाणो जहटियं भवस हायमवबुझिऊण तओ विरत्तो, न उण केणइ विप्पयारिओ ति । तहा जं एतदपि न युक्तिसंगतम्, यत आहारस्यापि विपाको दारुण एव, एवं च भोजनमपि परित्यक्तव्यम् । न च 'हरिणा विद्यन्ते इति यवा एव नोप्यन्ते' । (जगस्थितिश्च एषा इति) न च उपायज्ञस्य पुरुषस्य दारुणत्वमपि संभवति । तथा यच्च भणितम् 'प्रभवति च सदा अनिवारितप्रसरो मृत्युः' इति, एतदपि बालवचनमात्रम्; येन निष्कान्तस्यापि एष अनिवारितप्रसर एव, तेनाऽपि च श्रमणेन पर्यन्ते मर्तव्यमिति । न च 'पर्यन्ते मर्तव्यम्' इति श्मशाने एव अवस्थानमुपपन्नम् । न च सत्यपि परलोके दुःख सेवनातः सुखम्, अपि च सुखसेवनादेव । यतो यदेव अभ्यस्यते, तस्यैव प्रकर्षों लोके दृष्टः, न च पुनर्विपर्यय इति । ततो विरम एतस्माद् व्यवसायादिति । शिखिकुमारेण भणितम्-सर्वमिदमसंगतम् । शृणु । अथवा न युक्तं भगवतः समक्षं मम जल्पितुम् । ततो भगवान् एव अत्र भणिष्यति इति । ततो भगवता भणितम्-भो महाब्राह्मण ! शृणु। यत् त्वया भणितम् , यथा 'केन त्वं प्रतारितः' इति, एष जन्मान्त १ पयारिओ क AAAAAAAX SASAR555 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy