________________
मराइच्चकहा ।
।।५३९॥
सोखु पुरिसस बहुमाणं वेद्धावेद, गोरखं जणेइ, महग्घयं उप्पाएइ, सोहग्गं करे, छायामावहर, कुलं पयासेइ, रूवं पयासेइ, बुद्धि पयासेइ । अत्थवन्तो हि पुरिसा अदेन्ता वि लोयाणं सलाइणिज्जा हवन्ति । जं चेत्र करेन्ति, तं चैव तेर्सि असोहणं पि सोहणं वणिजए । अभग्गपणइपत्थणं च अणुवन्ति परत्यसंपायणमुहं । ता जइ वि एस मह पुत्र पुरिसोवज्जिओ अइपभूओ अत्थि, तहावि अलं तेण गुरुपणइणिसमाणेण । ता अन्नं वज्जिणेमि गच्छामि दिसावणिज्जेणं ति । चिन्तिऊग विश्नत्ता जणणिजणया । अणुमनिओ यहिं गओ महया सत्येणं समहिलिओ पुत्रसमुद्दतडनिविद्वे वे जयन्ति नाम नयरिं । दिट्ठो नरवई । बहुमनिओ य णेणं । निओइयं भण्डं, न समासाइओ इद्वैलाभो । चिन्तियं च णेण । समागओ चेव जलनिहितडं । ता गच्छामि ताव परतीरं । तत्थ मे Tree कयाइ अलिसियपओयणसिद्धी भविस्स त्ति । गहियं परतीरगामियं भण्डं । संजत्तियं पवहणं । पसत्थतिहिकरण जोगेण बहुमानं वर्धयति, गौरवं जनयति, महार्घ्यतामुत्पादयति, सौभाग्यं करोति, छायामावहति, कुलं प्रकाशयति, रूपं प्रकाशयति, बुद्धिं प्रका शयति । अर्थवन्तो हि पुरुषा अददतोऽपि लोकानां श्लाघनीया भवन्ति । यदेव कुर्वन्ति तदेव तेषामशोभनमपि शोभनं वर्ण्यते, अभग्नप्रणयिप्रार्थनं चानुभवन्ति परार्थसंपादनसुखमिति । ततो यद्यपि एष मम पूर्वपुरुषोपार्जितोऽतिप्रभूतोऽस्ति, तथापि अलं तेन गुरुप्रयिनीसमानेन । ततोऽन्यमुपार्जयामि गच्छामि दिखाणिज्येनेति चिन्तयित्वा विज्ञप्तौ जननीजनको अनुमतश्च ताभ्यां गतो महता सार्थेन समहिलः पूर्वसमुद्रतटनिविष्टां वैजयन्तीं नाम नगरीम् । दृष्टो नरपतिः । बहुमानितश्च तेन । नियोजितं (विक्री) भाण्डम, न समासादित इष्टलाभः । चिन्तितं च तेन समागत एवं जलनिधितटम्, ततो गच्छामि तावत्परतीरम् । तत्र मे गतस्य कदाचिदभिलषितप्रयोजनसिद्धिर्भविष्यतीति । गृहीतं परतीरगामिकं भाण्डम् । संयात्रितं प्रवहणम् । प्रशस्ततिधिकरणयोगेन निर्गतो नगर्याः, गतः १ वदारे क २ उवज्जिणामि क । इलाहो क ।
Jain Education International
For Private & Personal Use Only
छट्टो
भवो ।
॥५३९॥
www.jainelibrary.org