________________
समराइच्चकहा।
॥५४०॥
SSSSSSSS
निग्गओ नयरीओ, गओ समुद्दतीरं, पूइओ अत्थिजगो, अग्घिओ जलनिही । तओ वन्दिऊण गुरुदेवए उवारूढो जाणवत्तं ।
Hel छटो वेगहारिणीओ सिलाओ, पूरिओ सियवडो, विमुक्कं जाणवतं, गम्मए चीणदीवं ति ॥
भवो। ____ अन्नया य अइक्कन्तेसु कइवयदिणेसु कुसलपुरिसविमुक्के विय नाराए वहन्ते जाणवत्ते गयणयलमज्झसंविए दिणयरंमि आगम्पयन्तो विय मेइणिं धुणन्तो विय समुदं उम्मूलन्तो विय कुल लजालाणि पयट्टो मारुयो । तओ एरवणो विय गुलगुलेन्तो पडिसोत्त
॥५४०॥ वाहियसरियामुहं खुडिओ महण्णवो, विसण्णा निजामगा। तओ समं गमणारम्भेण ओसारिओ सियवडो, जीवियासा विय विमुक्का नङ्गरसिला निजामरहिं । तहावि य तत्थ कश्चि वेलं गमेऊण विवन्नं जाणवत्तं । जीवियसेसयाए समासाइयं फैलगं, अहोरत्तेण लचिऊण जलनिहिं सुवण्णदीवमि लग्गो सत्यवाहपुत्तो । चिन्तियं च णेणं । अहो परिणई देइव्वस्स । न याणामि अवत्थं पिययमाए परियणस्स समुद्रतीरम् , पूजितोऽर्थिजनः, अर्पितो जलनिधिः । ततो वन्दित्वा गुरुदेवतान् उपारूढो यानपात्रम् । आकृष्टा वेगहारिण्यः शिलाः, पूरितः सितपटः, विमुक्तं यानपात्रम् , गम्यते चीनद्वीपमिति । ____ अन्यदा चातिक्रान्तेषु कतिपयदिनेषु कुशलपुरुषविमुक्ते इव नाराचे वहति यानपात्र गगनतलमध्यसंस्थिते दिनकरे आकम्पयन्निव मेदिनी धूनयन्निव समुद्रम् उन्मूलयन्निव कुलशैलजालानि प्रवृत्तो मारुतः । तत एरावण इव गुलगुलायमानः प्रतिस्रोतोवाहितसरिन्मुख क्षुब्धो महार्णवः, विषण्णा निर्यामकाः। ततः समं गमनारम्भेणापसारितः सितपटः, जीविताशेव विमुक्ता नागरशिला निर्यामकैः ।।
तथापि च तत्र काञ्चिद् वेलां गमयित्वा विपन्नं यानपात्रम् । जीवितशेषतया समासादितं फलकम्, अहोरात्रेण लखित्वा जलनिधि सुवर्णद्वीपे लग्नः सार्थवाह पुत्रः । चिन्तितं च तेन-अहो परिणतिवस्य, न जानाम्यवस्थां प्रियतमायाः परिजनस्य च । अथवा किं १ सरिहा० ख 'पहिसत्तवाहिणीए' इत्यधिकः क । ३ फलयं क । ४ देवस्स ख ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org