________________
समराइच्चकहा
॥५४१ ॥
य । अलवा किं विसारणं । एसो चैव एत्थ पमाणं ति । तओ कयलफलेहिं संपाइया पाणविती । अत्थमिओ सूरिओ । कओ णेण पल्लवसत्थरो, सीयावेणयणत्थं च अरणीपओएण पाडिओ जलगो तैपिऊग कंचि कालं पणमिऊण गुरुदेवए य पसुतो एसो । अइकन्तारयणी, विउद्धो य । उग्गओ अंसुमाली । दिट्ठे च णेण तं जलणच्छिक्कं सव्वमेव सुवण्णीहूयं धरणिखण्डं । चिन्तियं च णेण । अहो एयं खु धाउखेतं; ता पाडेमि एत्थ सुवण्णयं ति । कयाओ ईट्टयाओ, अङ्कियाओ धरणनामरण, उल्लयाणं चैव संपाइया संपुडा, पक्का य सुवण्णमया जाया । एवं च कया णेण दस इंद्रयसं पुडसहस्सा । निबद्धो भिन्नपोयद्धओ ||
इओ चीणाओ चैव सुवण सत्थवाह पुत्तसन्तियं असार भण्डभरियं अनदीवलग्गसंपावियलच्छिसहियं देवउरगामियं समागयं तमुद्देसं जाणवतं । दिट्ठो य भिन्नपोयद्धओ सत्यवाहेणं । लम्बिया य नङ्गरा सुवयणा एसेण । समागया निज्जामगा । दिट्ठो य णेहिं विषादेन । एष एवात्र प्रमाणमिति । ततः कदलफलैः संपादिता प्राणवृत्तिः । अस्तमितः सूर्यः । कृतस्तेन पल्लवस्रस्तरः, शीतापनयनार्थ चार णिप्रयोगेण पातितो ज्वलनः । तवा कञ्चित्कालं प्रणम्य गुरुदैवतांश्च प्रसुप्त एषः । अतिक्रान्ता रजनी, विबुद्धश्च । उद्गतोऽशुमाली । दृष्टं च तेन तद् ज्वलनस्पृष्टं सर्वमेव सुवर्णीभूतं धरणीखण्डम् । चिन्तितं च तेन - अहो एतत्खलु धातुक्षेत्रम्, ततः पातयाम्यत्र सुवर्णकमिति । कृता इष्टकाः, अङ्किता धरणनामकेन, आर्द्रकाणामेव संपादिताः संपुटाः, पक्वाश्च सुवर्णमया जाताः । एवं च कृतानि तेन दश इष्टका संपुटसहस्राणि । निबद्धो भिन्नपोतध्वजः ॥
इतश्च चीनादेव सुवदनसार्थवाह पुत्र सत्कमसारभाण्डभृतमन्यद्वीपलग्न संप्राप्तलक्ष्मीसहितं देवपुरगामिकं समागतं तमुद्देशं यानपात्रम् । दृष्टञ्च भिन्नपोतध्वजः सार्थवाहेन । लम्बिताश्च नाङ्गराः सुवदनादेशेन । समागता निर्यामकाः । दृष्टश्च तैर्धरणो भणितश्च । भो १ - वणयत्थं ख । २ वी समिऊग ख । ३ धरणितलं क । ४ इगाओ क, इगाओ ख । ५ ' महया कट्ठसिणीए' इत्यधिकः क । ६ इय० क ।
सम० ४६
૧૩૧
Jain Education ional
For Private & Personal Use Only
छो
भवो ।
॥५४१॥
Minelibrary.org