SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ समराइचकहा । ॥५४२॥ धरणो भणिओ य । भो भो महापुरिस, एसो चीणवत्थन्त्रगो देवउरगामी जाणवतसंठिओ सुवयणी नाम सत्थवाहपुत्तो भइ, जहा एहि; कूलं गच्छम्ह | धरणेण भणियं । भद्द, भिण्डभरियं खु तं जाणवत्तं । निजामएहिं भणियं । अज्ज, विहिवसेण परिवडिओ खु एसो सत्थवाहतो विहवेण, न उण पोरुसेणं । ता न सुट्ठ सार भण्डभरियं ति । धरणेण भूणियं । जइ एवं, ता अणुवरोहेणं आगच्छउ ऐत्तियं भूमिं सत्थवाहपुत्तो । निवेश्यं सुवयणस्स । आगओ य एसो, भणिओ धरणेण । सत्थवाहपुत्त, न तए कुप्पियन्वं, पओयणं उद्दिसिऊण किंचि पुच्छामि त्ति । सुवयणेण भणियं । भगाउ अज्जो । घरणेण भणियं । के त्तियस्स ते द्विणास जाणवत्थं । सुत्रयणेण भणियं । अज्जू, देव्वस्स पडिकलयाए विण्डो खु अहयं । तहावि 'पुरिसयारो न मोत्तव्वो' त्ति उच्छाहमेत्तभण्डमोल्लो सुवण्ण सहरसमेत्तस्स घेत्तूण किंपि भण्डं देवउरं पयट्टो म्हि । घरणेण भणियं । जइ एवं, भो महापुरुष ! एष चीनवास्तव्यो देवपुरगामी यानपात्रसंस्थितः सुवदनो नाम सार्थवाहपुत्रो भणति, यथा एहि, कूलं गच्छामः । धरणेन भणितम्-भद्र ! किंभाण्डभृतं खलु तद् यानयात्रम् । निर्यामकैर्भणितम् - आर्य ! विधिवशेन परिपतितः खल्वेष सार्थवाहपुत्रो विभवेन, न पुनः पौरुषेण । ततो न सुष्ठु सारभाण्डभृतमिति । धरणेन भणितम् यद्येवं ततोऽनुपरोधेनागच्छतु एतावतीं भूमिं सार्थवाहपुत्रः । निवेदितं सुवदनस्य । आगतश्चैषः, भणितो धरणेन । सार्थवाहपुत्र ! न त्वया कुपितव्यम्, प्रयोजनमुद्दिश्य किंचित् पृच्छामीति । सुवदनेन भणितम् - भणत्वार्यः । धरणेन भणितम् - कियतस्ते द्रविणजातस्य यानपात्रे रिक्थम् । सुवदनेन भणितम्-आर्य ! दैवस्य प्रतिकूलतया विनष्टः खल्वहम्। तथापि 'पुरुषकारो न मोक्तव्यः' इति उत्साहमात्रभाण्डमूल्यः सुवर्णसहस्रमात्रस्य गृहीत्वा किमपि भाण्डे देवपुरं प्रवृत्तोऽस्मि | धरणेन भणितम् - यद्येवं ततः परित्यज भाण्डम् विभृहि मे सत्कस्य सुवर्णस्य यानपात्रम्, कूलप्राप्तस्य च भवतो १ निज्जामएण क । २ इत्तियं क । ३ किंपि क । ४ कित्तियस्स क । ५ णट्ठो क Jain Education International For Private & Personal Use Only भवो । ॥५४२॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy