________________
भवो।
नागा
॥५४३॥
ता परिचय तं भण्डं, भरेहि मे सन्तियम्स मुवष्णस्स जाणवतं; कूलपत्तस्स य भवो पयच्छिस्सं सुवण्णलवखं ति । सुवयणेण समराइच-ला
भणियं । किं सुवण्णलक्खेण, तुमं चेव बहुओ ति । उज्झियं पुव्वभण्डं । भरियं सुवण्णस्स । ठाविया संखा । उवारूढो धरणो। दिवा य णेण लच्छी। परितुद्वो एस हियएणं मिया य एसा । 'जाया महं एस' त्ति साहियं सुवयणस्स धरणेणं । आणन्दिओ
एसो। पयर्ट जाणवतं । गयं पञ्चजोयणमेतं भूमिभागं । ॥५४३॥
एत्यन्तरंमि गयणयलचारिणी वेगागमणेणागम्पयन्नी समुई अयालविज्जू विय असुहया लोयणाणं 'अरे रे दुसत्यवाहपुत्त, अकओवयारो अणणुजाणियं मए कर्हि इमं मईयं दविणजायं गेण्हिऊण गच्छसि' ति भणमाणी मुरण्णदीवसामिणी समागया सवण्णनामा वाणमंतरी । धरियं जाणवतं, भणियं च णाए । भो भो निजामया, अदाऊण पुरिसबलिं न एत्थ अत्थो घेप्पड़, ता पुरिसबलिं वा देह, अत्थं वा मुयह, वावाएमि वा अहयं ति ।' धरणेग चिन्तियं । अहो णु खलु मुयाविओ निययरित्थं सुवयणो, प्रदास्ये सुवर्णलक्षमिति । सुवदनेन भणितम्-किं सुवर्णलक्षण, त्वमेव बहुक इति । उज्झितं पूर्वभाण्डम् । भृतं सुवर्णेन । स्थापिता संख्या । उपारूढो धरणः । दृष्टा च तेन लक्ष्मीः । परितुष्ट एष हृदयेन । दूना चैषा । 'जाया मम एषा' इति कथितं सुवदनस्य धरणेन । आनन्दित एषः । प्रवृत्तं यानपात्रम् । गतं पञ्चयोजनमात्रं भूमिभागम् ।
अत्रान्तरे गगनतलचारिणी वेगागमनेनाकम्पयन्ती समुद्रम् , अकालविद्युदिव असुखदा लोवनयोः 'अरेरे दुष्टसार्थवाहपुत्र ! अकृतोपचारोऽननुज्ञातं मया कुत्रेदं मदीयं द्रविणजातं गृहीत्वा गच्छसि' इति भणन्ती सुवर्णद्वीपस्वामिनी समागता सुवर्णानाम्नी वानव्यन्तरी । धृतं यानपात्रम् , भणित चानया । भो भो निर्यामका ! अदत्त्वा पुरुषबलि नात्र अर्थों गृह्यते, ततः पुरुषबलिं वा दत्त अर्थ वा मुञ्चत, व्यापादयामि वा अहमिति । यद्येतेषामेकमपि न दत्त, ततोऽनयः, कृते च न तव भिनद्मि प्रवहणम् ] धरणेन चिन्तितम्-अहो
१ 'जइ एयाणं एक्क पि न देह तओ अणत्यो, एक अ ण तुभ भिंदेमि वह्ण' इत्यधिकः कपुस्तके, 'तुज्झ भिंदामि पवहणं' इति पाठस्तु गपुस्तके ।
ADHAऊऊ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org