SearchBrowseAboutContactDonate
Page Preview
Page 553
Loading...
Download File
Download File
Page Text
________________ मराइच 1५४४॥ ॥५४४॥ RECER उवयारी य एसो लच्छी संपायणेण, एसा य एवं भणाइ । ता इमं एत्य पत्तयालं, अहमेव पुरिसवली हवामि त्ति । चिन्तिऊण भणिया वाणमंतरी । भयवइ, अयाणमाणेण मए एवं ववसियं । ता पसीय । अहमेव एत्य बलिपुरिसो; मं पडिच्छसु त्ति । तीए भणियं । जइ एवं, ता घत्तेहि अप्पाणयं समुद्दे, जेण ते वावाएमि त्ति । लच्छीए चिन्तियं । अणुग्गिहीया भयवईए । तओ धरणेण भणियं । वयस्स सुक्यण, पावियव्वा तए लच्छी मह गुरूणंति । भणिऊण पवाहिओ अप्पा । विद्धो य णाए सूलेण, नीओ सुवण्णदीवं । उवसन्ता वाणमंतरी । पयर्ट जाणवत्तं देवउराहि मुहं ॥ एत्यन्तरंमि दिट्ठो य एसो कण्ठगयपाणो सुवेलाओ रयणदीवं पत्थिएणं हेमकुण्डलेणं, पञ्चभिन्नाओ य णेण । पुनपरिचिया य सा हेमकुण्डलस्स बाणमंतरी । तओ 'हा किमेयमक जमणुचिद्वियं ति भणिऊण मोयाविओ वाणमतरीओ। पुखमणिओसहिवलयवइयरेण नु खलु मोचितो निज़रिक्थं सुवदनः, उपकारी चैष लक्ष्मीसंपादनेन, एषा चैवं भणति । तत इदमत्र प्राप्तकालम् , अहमेव पुरुषबलिर्भवामि इति । चिन्तयित्वा भणिता वानव्यन्तरी । भगवति ! अजानतः मयैवं व्यवसितम् । ततः प्रसीद । अहमेवात्र बलिपुरुषः, मां प्रतीच्छेति । तथा भणितम् -यद्येवं ततः क्षिप आत्मानं समुद्रे, येन त्वां व्यापादयामीति । लक्ष्म्या चिन्तितम्-अनुगृहीता भगवत्या । ततो धरणेन भणितम्-वयस्य सुवदन ! प्रापयितव्या त्वया लक्ष्मीर्मम गुरुणामिति । भणित्वा प्रवाहित आत्मा । विद्धश्चानया शूलेन । नीतः सुवर्णद्वीपम् । उपशान्ता वानव्यन्तरी । प्रवृत्तं यानपात्रं देवपुराभिमुखम् ।। ___अत्रान्तरे दृष्टश्चष कण्ठगतप्राणः सुवेलाद् रत्नद्वीपं प्रस्थितेन हेमकुण्डलेन, प्रत्यभिज्ञातश्च तेन । पूर्वपरिचिता च सा हेमकुण्डलस्य वानव्यन्तरी । ततो 'हा किमेतदकार्यमनुष्ठितम्' इति भणिवा मोचितो वानव्यन्तर्याः । पूर्वभणितौषधिवलयव्यतिकरेण कृतं तस्य व्रणकर्म । १ वयंस क । २ सुवण्णभूमिदीवं क । ३ मुक्कं जाणवतं, पयट्ट देव उराभिमुहं इति क । -SCRECHAR Jain Education International For Private & Personal use only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy