SearchBrowseAboutContactDonate
Page Preview
Page 554
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। ॥५४५॥ HOROSAROKAR कयं से वणकम्मं । जीवियसे सेण य पन्नत्तो एसो पञ्चभिन्नाओ य णेण हेमकुण्डलो। पुच्छिओ धरणेणं सिरिविजयवृत्तन्तो। साहिओ हेमकुण्डलेण, जहा जीविओ सो महाणुभावो त्ति । परितुह्रो धरणो। हेमकुण्डलो य घेत्तृण धरणं पयट्टो रयणदीवं । पत्तो य से भवो। भुयङगन्धव्वसुन्दरीजणारदमागेयरवायड़ियदिनावहाणनिचलट्ठियमयजूहं दरियवणकोलघोणाहिघायजजरियमहियलुच्छलियमुत्थाकसायसुरहिगन्धवासियदिसाय तीरतरुखुडियकुसुममयरन्दवासियासेसविमलजलदुल्ललियरायहंसाउलसर पहस्सकलियं मह-६॥५४५॥ ल्लतरुसिहरावडियकुमुमनियरच्चियवित्थिणभूमिभागं उद्दामनागवल्लीनिवहसमालिनियासेसपूगफलीसडं वियडघण सुरहिमन्दारमन्दिरारद्धविज्जाहरमि हुणरइसुहं दरियवणहत्थिपीवर करायडणभग्गसमुत्तुङ्गगलैन्त चन्दणवणं तीरासनहियषणतमालतरुवीहिओहसियजलहिजलं तरुणतरुवियडमणहरालवालयजलसुहियविविहविहंगनियररवापूरिउद्देसं सिद्धविज्जाहर लमुत्तुङ्गर यणगिरिसणाह दीवं जीवितशेषेण च प्रज्ञप्त एष प्रत्यभिज्ञातश्च तेन हेमकुण्डलः । पृष्टो धरणेन श्रीविजयवृत्तान्तः । कथितो हेमकुण लेग, रथा जीवितः स महानुभाव इति । परितुष्टो धरणः । हेमकुण्डलश्च गृहीत्वा धरणं प्रवृत्तो रत्नद्वीपम् । प्राप्तश्च भुजङ्गगान्धर्वसुन्दरीजनारब्धमधुरगेयरवा कृष्टदत्तावधाननिश्चलस्थितमृगयूथं दृप्तयनकोलधोणाभिघातजर्जरितमहीतलोच्छलितमुस्ताकपायसुरभिगन्धवासितदिक्चक्र तीरतरुखण्डितकुसुममकरन्दवासिताशेषविमलजलदुर्ललितराजहंसाकुलसरःसहस्रकलितं महातरुशिखरापतितकुसुमनिकरार्चितविस्तीर्णभूमिभागम् उद्दामनागवल्लीनिवहसमालिङ्गितः शेषपूगफलीषण्डं विकटघनसुरभिमन्दारमन्दिरारब्धविद्याधरमिथुनरतिसुखं दृप्तवनहस्तिपीवरकराकर्षणभग्नसमुत्तुङ्गगलचन्दनवन तीरासन्नस्थितघनतमालारुवीभ्युपहसितजलधिजलं तरुणतरुविकटमनोहरालवालजलमुहितविविधविहङ्गनिकरवापूरितोदशं सिद्धविद्याधरालयोत्तुङ्गरत्नगिरिसनाथं द्वीप नाम्ना रत्नसारमिति । अपि च १ भुयग० क। २ उद्दामतीर० क । ३ कलिलं ख । ४ ०विच्छिन्न क। ५-लबंगगलंत क। १३७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy