SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा । ॥५४६॥ Jain Education नामेण रयणसारं ति । अवि य । रयणायरेण धणियं वियडतर गुच्छलन्तवाहाहिं । सव्वतो पियकामिणिरुइरसरीरं व उवगूढं ॥ संपाविण फलहरनमियमही रुहनमिज्जमाणो व्व । परिणयखुडन्त बहुविहत रुकुसुमोवणियपूओ व्व ॥ कमलमहुपाण सेवणज णिकलालावमुहलम परेहिं । कयसागयसम्माणो व्व अइंगओ चूयत रुसण्डं ॥ दीहातीरं मि, वीस मिओ मुहुत्तयं, गहियाई सहयारफलाई मज्जियं दीहियाए, कया पाणवित्ती । पुच्छिओ हेमकुण्डलेण धरण | कहं तुमं इमी पाविओ त्ति । साहिओ णेण जहडिओ सयलवुत्तन्तो । हेमकुण्डलेण भणियं । अहो से क्रूर हिययत्तणं; ताकि इणा, भकिं ते कैरीयउ ति । धरणेण भणियं । कयं सयलकरणिज्जं किं तु दुत्थिया मे जाया, ता तीए संजोयं मे करेहि । रत्नाकरेण गाढं विकटतरङ्गोच्छलद् बाहुभिः । सर्वतः प्रियकामिनीरुचिरशरीरमिव उपगूढम् ॥ संप्राप्य फल भरनतमहीरुहनम्यमान इव । परिणतत्रुटद्बहुविधतरुकुसुमोपनीतपूज इव ॥ कमलमधुपानसेवनजनितकलालापमुखग्भ्रमरैः । कृतस्वागतसन्मान इव अतिगतश्चूत तरुषण्डम् | " उपfast दीर्घिकातीरे, विश्रान्तो मुहूर्तकम् गृहीतानि सहकारफलानि, मज्जितं दीर्घिकायाम्, कृता प्राणवृत्तिः । पृष्टो हेमकुण्डलेन धरणः- कथं त्वमनया प्राप्त इति । कथितस्तेन यथास्थितः सकलवृत्तान्तः । हेमकुण्डलेन भणितम् अहो तस्याः क्रूरहृदयत्वम्, ततः किमेतेन, भण किं ते क्रियतामिति । धरणेन भणितम् कृतं सकलकरणीयम्, किन्तु दुःस्थिता मे जाया, ततस्तया संयोगं मे कुरु । १ अवगूढं ख, उवऊढं क । २ कीरउत्तिक । For Private & Personal Use Only छट्टो भवो । ॥५४६ ॥ inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy