SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। ਲਵੀ भयो। ॥५४७॥ ॥५४७॥ RECE तओ 'रयणगिरीओ पहाणरयणसंजुयं संजोएमि' ति चिन्तिऊण भणियं हेमकुण्डलेणं । करेमि संजोयं, किंतु अस्थि इहेव दीमि रयणगिरी नाम पव्वओ। तत्थ सुलोयणो नाम किन्नरकुमारओ मे मित्तो परिवसइ । ता तं पेच्छि ऊण नेमि तं देवउरमेव । तहिं गयस्त नियमेव तीए सह संजोगो भविस्सइ त्ति । पंडिस्सुयं धरणेण । ती घेत्तण धरणं पयहो रयणपव्वयं । पत्तो य महुरमारुयमन्दन्दोलेन्तकयलिसंघायं । संघायमिलियर्किपुरिसजक्खपरिहत्तवणरण्डं ॥ वणसण्ड विविहफलरससंतुटविहंगेसद्दगम्भीरं । गम्भीरजलहिगज्जियहित्थपिओसत्तसिद्धयणं ॥ सिद्धयणमिलियचारणसिहरवणार महरसंगीयं । संगीयमुरयघोसाणन्दियनच्चन्तसिहिनियर ।। सिहिनियरवुक्कण्ठियपसन्नवरसिद्धकिन्नरिनिहायं । किनरिनिहायसेवियलवङ्गलवलीहरच्छायं ॥ ततो 'रत्नगिरेः प्रधानरत्नसंयुतं संयोजयामि' इति चिन्तयित्वा भणितं हेमकुण्डलेन । करोमि संयोगम, किन्तु अस्तीहैव द्वीपे रत्नगिरि म पर्वतः । तत्र सुलोचनो नाम किन्नरकुमारो मे मित्रं परिवसति । ततस्तं प्रेक्ष्य नयामि त्वां देवपुरमेव । तत्र गतस्य नियमनैव तया सह संयोगो भविष्यतीति । प्रतिश्रुतं धरणेन । ततो गृहीत्वा धरण प्रवृत्तो रत्नपर्वतम् । प्राप्तश्च मधुरमारुतमन्दान्दोलयत्कदलीसंघातम् । संघातमिलितकिम्पुरुषयक्षपरिभुक्तवनषण्डम् ।। वनषण्डविविधफलरससंतुष्टविहङ्गशब्दगम्भीरम् । गभीरजलधिगर्जितत्रस्तप्रियावसक्तसिद्धजनम् ।। सिद्धजनमिलितचारणशिखरवनारब्धमधुरसंगीतम् । संगीतमुरजघोषानन्दितनृत्यच्छिखिनिकरम् ॥ शिखिनिकररवोत्कण्ठितप्रसन्नवरसिद्धकिन्नरीसमूहम् । किन्नरीसमूहसेवितलवलीगृहच्छायम् ॥ १ संजोय० का २ पडिवन्नं क। ३-किन्नर-क। ४-विहंगमरसंतग० क । ५-रुद्ध-क । ६-पडिरवहरिसिय-क। ७-कुवियपसन्नवरकिन्नरि-क। SHARASHARE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy