________________
छट्टो
समगइच्चकहा।
भवो।
OF
॥५४८॥
॥५४८॥
RECRACT
छायावन्तमणो हरमणियडविलसन्तरयणनि उरुम्बं । निउरुम्बठिउप्पेहडसिहरुप्पेयं च रयणगिरिं ॥ तओ यतं पाविऊण महामाल्लु नरयणसिहरुप्पङ्कनिरुद्धरविरहमग्गं विविहवरसिद्धविजाहरङ्गणाललियगमणचलणाल तयरसरञ्जियवित्थिण्णमुत्तासिलायलं दरिविवरविणिग्गयनिज्झरझरन्तझंकाररवायडियदरियवणहत्थिनियरसमाइण्णवियडकडउद्देसं उद्दाममाहवीलयाहरुच्छङ्गनिद्दयरयायासखिन्नसुहपसुत्तविज्जाहरमिहुणं अइकोउहल्लेण आरुहिउँ पयत्तो । किह
चालियलवङ्गालवलीचन्दणगन्धुक्कडेण सिसिरेण । अवणिज्जन्तपरिस्समसंतावो महुरपवणेण ॥ पेच्छन्तो य रुइरदरिमन्दिरामलमणिभित्तिसंकन्तपडिमावलोयणपणयकुवियपसायणसुयदइयदंसणाहियकुवियविय सहियणोहसियमुद्धसिद्धगणासणाहं, कत्थइ य पयारचलियवरचमरिनियरनीहारामलचन्दमऊहनिम्मलुद्दामचमरचवलविक्खेववीइजमाणं, सत्थइ य
छायावद्मनोहरमणितटविलसद्रत्ननिकुरम्बम् । निकुरम्बस्थितोन्नतशिखरोपेतं च रत्नगिरिम् । ततश्च तं प्राप्य महामहोत्तुङ्गर नशिखरसमूहनिरुद्धरविरथमार्ग विविधवरसिद्धविद्याधराङ्गनाललितगमनचरणालक्तरसरजितविस्तीणमुक्ताशिलातलंदरीविवरविनिर्गतनिझरझरत्सङ्काररवाकृदृष्टप्लवनहस्तिनिकरसमाकीर्णविकटकटोद्देशम् उद्दाममाधधीलतागृहोगनिईयरतायासखिन्नसुखप्रसुप्तविद्याधरमिथुनम् अतिकुतूहलेनारोढुं प्रवृत्तः । कथम्
चालितलवङ्गलवलीचन्द नगन्धो कटन शिशिरेण । अपनीयमानपरिश्रमसंतापो मधुरपबनेन ॥ प्रेक्षमाणश्च रुचिरदरीमन्दिरामलमणिमित्तिसंक्रान्तप्रतिमावलोकनप्रणयकुपितप्रसादनोत्सुकवयितदर्शनाधिककुपितविदग्धसखीजनोपहसितमुग्धसिद्धाङ्गनासनाथम् कुत्रचिच्च प्रचारचलितवरचमरीनिकरनीहारामलचन्द्रमयूखनिर्मलोद्दामचामरचपलविक्षेपवीज्यमानम् नित
१-पियसन्त-क। २-रुच्चि, ग, -रुविवं का
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org