SearchBrowseAboutContactDonate
Page Preview
Page 558
Loading...
Download File
Download File
Page Text
________________ समराइचकहा। छट्ठो भवो। ॥५४९ ॥५४९॥ Rea नियम्बोवइयवियडघणगज्जियायण्णणुब्भन्तधुयसडाजालनहयलुच्छङ्गनिमियकमदरियमयणाहरुञ्जियरवारिउद्देसं, अन्नत्थ सरसघणचन्दणवणुच्छङ्गविविहपरिहासकीलाणन्दियभुयङ्गमिहुणरमणिज्जं ति । तओ आरुहिऊण रयणसिहरं रयणगिरितिलयभूयं तत्थ य बालकयलीपरिवेढियवियडपीढं सोहाविणिजियमुरिन्दभवणं उत्तङ्गतोरणखम्भनिमियवरसालिभनियासणाहं मणहरालेक्ख विचित्तवियडभित्तिं रुइरगवक्खवेइ भोवसोहि निम्मलमणिकोट्टिमं सुरहिकुसुमसंपाइयपूओवयारं च गओ सुलोयणसन्तियं मन्दिरं ति । दिट्ठो य णेण गन्धब्बदत्ताए सह वीणं वायन्तो सुलोयणो । अब्भुटिओ सुलोयणेणं । संपाइओ से उचिओवयारो। पुच्छिओ सुलोयणेणं हेमकुण्डलो । कुओ भवं कुओ वा एस महापरिसो किंनिमित्तं वा भवओ आगमणपओयणं ति । तओ सुवेलाओ नियं धरणस्स सुवण्णभूमिमुवलब्भाइयं चिन्तियरयणप्पदाणपज्जवसाणं साहियमागमणपओयणं । तेण वि उप्फुल्ललोयणेण पडिस्सुयं । म्बोपचितविकटघनगर्जिताकर्णनोभ्रान्तधूतसटाजालनभस्तलोत्संगन्यस्तक्रमहप्तमृगनाथरुञ्जितरवापूरितोदेशम् , अन्यत्र सरसघनचन्दनवनोत्संगविविधपरिहासक्रीडानन्दितभुजङ्गमिथुनरमणीयमिति । तत आरुह्य रत्नशिखरं रत्नगिरितिलकभूतं तत्र च बालकदलीपरिवेष्टि तविकटपीठं शोभाविनिर्जितसुरेन्द्रभवनम् उनुगतोरणस्तम्भन्यतवरशालभञ्जिकासनाथं मनोहरालेख्यविचित्रविकटभित्तिं रुचिरगवाक्षवेदिकोपशोभितं निर्मलमणिकुट्टिम सुरभिकुसुमसंपादितपूजोपचारं च गतः सुलोचनसत्क मन्दिरमिति । दृष्टश्च तेन गन्धर्वदत्तया सह वीणां वादयन् सुलोचनः । अभ्युत्थितः सुलोचनेन । सम्पादितस्तस्योचितोपचारः । पृष्टः सुलोचनेन हेमकुण्डलः । कुतो भवान् कुतो वा एष महापुरुषः, किनिमित्तं वा भवत आगमनप्रयोजनमिति । ततः सुवेलाद् निजं धरणस्य सुवर्णभूमिमुपलभ्यादिकं चिन्तितरत्नप्रदानपर्यवसानं कथितमागमनप्रयोजनम् । तेनापि उत्फुल्ललोचनेन प्रतिश्रुतम् । ततः स्थित्वा कतिपयदिवसान् गृहीतानि प्रधानरत्नानि । १ भणियं हेमकुंडलेण । सुवेलाओ अहमागओ, एसो य सुवण्णभूमीओ, पओयणं पुण पहाणरयणेहिं तो दाणि मे देहि । तेण वि क । ૧૩૮ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy