________________
समराइचकहा।
॥५५॥
॥५५०॥
RECRACREAL
तओ चिटिऊण कइवयदियहे गहियाई पहाणरयणाई। नीओ य णेण धरणो देवउरं । मुक्को नयरबाहिरियाए, समप्पियाणि से रेयणाणि । भणिओ य एसो । इहडिओ चेव जायं पडिवालमु त्ति । पडिस्सुयं धरणेण । गओ हेमकुण्डलो॥
धरणो पुण बाहिरियाए चेव कश्चि वेलं गमेऊण पविट्ठो नयरं । दिट्ठो य टोप्पसेटिणा । 'अहो कल्लाणागिई अदिट्टपुब्बो एगागी य दीसइ, ता भवियव्वं एत्य कारणेणं'ति चिन्तिऊण अहिमयसंभासणपुरस्सरं नीओ णेण गेहं । कओ उवयारो। पुच्छिओ य सेद्विणा 'कुओ तुम ति । साहिओ णेण मायन्दिनिवासनिग्गमणाइओ देवउरसंपत्तिपज्जवसाणो निययवुत्तन्तो। समप्पियाई रयणाई । भणिओ य णेण सेट्ठी । एयाई संगोवावसु त्ति । संगोवावियाणि सेटिणा ॥
इओ य धरणसमुद्दपडणसमणन्तरमेव समासासिया सुबयणेण लच्छी । भणिया य णेग । सुन्दरि, ईइसो एस संसारो, वियोगानीतश्च तेन धरणो देवपुरम् । मुक्तो नगरबाह्यायाम् । समर्पितानि तस्मै रत्नानि । भणितश्चैषः-इहस्थित एव जायां प्रतिपालयेति । प्रति श्रुतं धरणेन । गतो हेमकुण्डलः !
धरणः पुन बाह्यायामेव काश्चिद्वेलां गमयित्वा प्रविष्टो नगरम् । दृष्टश्च टोप्पश्रेष्ठिना । 'अहो कल्याणाकृतिरदृष्टपूर्व एकाकी च दृश्यते, ततो भवितव्यमत्र कारणेन' इति चिन्तयित्वा अभिमतसम्भाषणापुरस्सरं नीतस्तेन गेहम् । कृत उपचारः । पृष्टश्च श्रेष्ठिना 'कुतस्त्वम् इति । कवितस्तेन माकन्दीनिवासनिर्गमनादिको देवपुरसम्प्राप्तिपर्यवसानो निजवृत्तान्तः । समर्पितानि रत्नानि । भणितश्च तेन श्रेष्ठीएतानि संगोपयेति । संगोपायितानि श्रेष्ठिना ।
इतश्च धरणसमुद्रपतनसमनन्तरमेव समाश्वासिता सुवदनेन लक्ष्मीः । भणिता च तेन-सुन्दरि ! ईदृश एष संसारः, वियोगावसा१ पहाणाणि रयणाणि क । २ -सेठिणो क-ख । ३ इत्थ ख । ४ कारणं ति ख । ५ संगोवियाई क । ६ एव ग ।
RSHASIRSAR
ASIK
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org