SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। ॥५५१॥ बसाणाइ एत्थ संगयाई; ता न तए संतप्पियन्वं । न विवनो य एस तुज्झ; अवि य मंज्झं ति । तओ नियडिप्पहाणाए बाहजलभरियलोयणं जंपियं लच्छीए । तर जीवमाणंमि को मह संतावो त्ति । तओ अइकन्तेसु कइवयदिणे जाणवत्तसंडियं पहूयं सुत्रणमवलोकण चिन्तियं सुवयणेणं । विवन्नो खु सो तपस्सी, पैभूयं च एयं दविणजायं, तरुणा य से भारिया रूत्रवई य, संगया य मे चित्तेण; ता किं एत्थ जुत्तं ति । अहवा इयमेव जुत्तं, जं इमीए गहणं ति । को नाम अबालिसो सयमेवागयं लच्छि परिच्चयइ । ता गेण्हामि एयं । तओ 'परिहाससज्झा इत्थिय' त्ति वियडूनायगाणुरूत्रा कया परिहासा, आवज्जियं से हिययं । निवि घरिणिसो | अत्तद्वियं सुवण्णयं || अइकन्ता कवि दियहा । समागयं कूलं जाणवत्तं । महया दरिसणिज्जेण दिट्ठो सुत्रयणेण नरवई । परितुट्टो एसो । 'उस्सुंकमेव तुह जाणवतं' ति कओ से पसाओ । गओ जाणवतं ॥ नान्यत्र सङ्गतानि, ततो न त्वया संतप्तव्यम् । न विपन्नचैव तव, अपि च ममेति । ततो निकृतिप्रधानया बाष्पजलभृतलोचनं जल्पितं लक्ष्म्या । त्वयि जीवति को मम संताप इति । ततोऽतिक्रान्तेषु कतिपयदिनेषु यानपात्रसंस्थितं प्रभूतं सुवर्णमवलोक्य चिन्तितं सुवदनेन | विपन्नः खलु स तपस्वी, प्रभूतं चैतद् द्रविणजातम्, तरुणी च तस्य भार्या रूपवती च संगता च मे चित्तेन, ततः किमत्र युक्तमिति । अथवा इदमेव युक्तम्, यदस्या ग्रहणमिति । को नामाबालिशः स्वयमेवागतां लक्ष्मीं परित्यजति । ततो गृह्णाम्येताम् । ततः 'परिहास साध्या स्त्री' इति विदग्वनायकानुरूपाः कृताः परिहासाः, आवर्जितं तस्या हृदयम् निविष्टो गृहिणीशब्दः । आत्मस्थितं सुवर्णम् ॥ अतिक्रान्ताः कत्यपि दिवसाः । समागतं कूलं यानपात्रम् । महता दर्शनीयेन दृष्टः सुवदनेन नरपतिः । परितुष्ट एषः । 'उच्छुल्कमेव १ मम मन्दपुण्गस्स । मा अहं महापुरिससणिहाणा णेण इमाओ अहिययरं सुहं पाविस्सत्ति न तरेइ पेक्खिड' देवो । ता किमणेण अईयवस्थुसोयणेण । तजिओ य अहमज्जते । संगाडेमि तस्स वयणं, पराणेमि एसा रित्थयं च सयणसमीवं इत्यधिकः पाठः क । २ पहूयं क । ३ जुत्तयं ति क। ४ अहिट्ठियं क । ५ जाणवतं Jain Education International For Private & Personal Use Only छट्टो भवो । ॥५५१॥ www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy