________________
समराइचकहा।
भवो।
%.
-
॥५५२॥
॥५५२॥
-CLAC
पत्थन्तरंमि 'चीणदीवाओ आगथं जाणवतं' ति मुणिऊण निग्गओ धेरणो। दिवो य णेण सुवयणो लच्छी य । परितुट्टो हियएणं, दृमिया लच्छी सुवयणो य । दिन्नं से आसणं, पुच्छिो वुत्तन्तं, साहिओ णेणे । तओ सुवयणेण चिन्तियं । अहो मे कम्मपरिणई, अहो पडिकूलया देव्वस्स । केवळ कयमकज, न संपन्नं समीहियं ति । चिन्तिऊण भणियं । अन्ज, सोहणं संजायं, जं तुम जीविओ। ता गेण्हाहि एयं निययरित्थं ति । धरणेण भणियं । सत्यवाहपुत्त, पाणा वि एए तुह से न्तिया, जेण लच्छीए सह समागमो कओ, किमङ्ग पुण रित्यं ति || अइक्कन्ता काइ वेला । भणिया य लच्छी णेण । एहि, नयरं पविसम्ह । लच्छीए भणियं । अजउत्त, कल्लं पविसिस्सामो, अन उण अज्जउत्तेणावि इहेव वसियव्वं ति । पडिस्सयमणेण । अभङिओ एसो। आलोचियं च लच्छीए सुवयणेण तब यानपात्रम्' इति कृतस्तस्य प्रसादः । गतो यानपात्रम् ।।
अत्रान्तरे 'चीनद्वीपादागतं यानपात्रम्' इति ज्ञात्वा निर्गतो धरणः । दृष्टश्च तेन सुवदनो लक्ष्मीश्च । परितुष्टो हृदयेन दूना लक्ष्मीः सुवदनश्च । दत्तं तस्यासनम् , पृष्टो वृत्तान्तम् , कथितस्तेन । ततः सुवदनेन चिन्तितम्-अहो मे कर्मपरिणतिः, अहो प्रतिकूलता देवस्य । केवलं कृतमकार्य न संपन्न समीहितमिति चिन्तयित्वा भणितम् । आर्य ! शोभनं संजातम् , यत्त्वं जीवितः । ततो गृहाणैतद् निजरिक्थमिति । धरगेन भणितम्-सार्थवाहपुत्र ! प्राणा अप्येते तव सत्काः, येन लक्ष्म्या सह समागमः कृतः, किमङ्ग पुना रिक्थमिति । अतिक्रान्ता काचिद्वेला । भणिता च लक्ष्मीस्तेन-एहि नगरं प्रविशावः । लक्ष्म्या भणितम्-आर्यपुत्र ! कल्ये प्रवेश्यावः, अद्य पुन रायपुत्रेणापि इहैव वसितव्यमिति । प्रतिश्रुतमनेन । अभ्यङ्गित एषः । आलोचितं च लक्ष्म्या सुवदनेन च । यथा अद्यैवैतं कृतपानसुक्यणो क । १ नयराउ । गओ वेलाउलं-इत्यधिक क। २ धरणेप क । ३ अस्थि ख । ४ तओ चिन्तिऊग क । ५ संतया क। ६ भणिया य णेण लच्छी क । ७ पविसामो क। ८ पुण का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org