SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ समराइच्च-४ कहा। छट्ठो भवो। ॥५५३॥ य । जहा, अज्जेव एयं कयपाणभोयणं केणइ उवाएग रयणीए वावाइस्सामो त्ति । मजिओ एसो, पाइओ महं, काराविओ पाणवित्तिं । अइक्वन्तो वासरो, समागया रयणी, अत्थुयं सयणिज्जं । निवण्णो एसो लच्छी य । तो मयपराहीणस्स सिमिणए विय अन्वतं चेमणुहवन्तस्स दिनो इमीए गले पासओ, बलिओ य एसो । परिओसवियसियच्छीए लच्छीए सुवयणेण य विमूढो धरणो मओ त्ति काऊण उझिओ जलनिहितडे । गयाई जाणवत्तं । जलनिहिपवणसंगमेण य समासत्थो एसो। चिन्तियं च णेणं । हन्त किमयं ति । किं ताव सुविणो आयो इन्दजालं आओ मइविन्भमो आओ सच्चयं चेव त्ति । उवलद्धं जलनिहितडं । सच्चं चेव त्ति जाओ से विनिच्छओ । उहिऊग चिन्तियमणेण । अहो लच्छीए चरिय, अहो सुवयणस्स पोरुसं । अहया दुद्वैगुंठो विय उम्मग्गपत्थिया, किंपागफलभोगो विय मगुलावसाणा, दुस्साहियकिच्चै ब्ब दोसुप्पायणी, कालरत्ती विय तमोवलित्ता, ईईसा चेव महिलिया होइ । अवि य भोजन केनचिदुपायेन रजन्यां व्यापादयिष्याव इति । मज्जित एषः, पायितो मधु, कारितः प्राणवृत्तिम् । अतिक्रान्तो वासरः, समागता रजनी, आस्तृतं शयनी धम् । निपन्न एष लक्ष्मीश्च । ततो मत्पराधीनस्य स्वप्ने इवाव्यक्तां चेदामनुभवतो दत्तोऽनया गले पाशकः, बलितश्चैषः । परितोषविकसिताक्ष्या लक्ष्म्या सुवदनेन च विमूढो धरणो मृत इति कृत्वा उज्झितो जलनिधितटे । गतौ यानपात्रम् । जलनिधिपवनसंगमेन च समाश्वस्त एषः । चिन्तितं च तेन-हन्त किमेतदिति । किं तावत्स्वप्नः, अथवा इन्द्रजालम् , अथवा मतिविभ्रमः, अथवा सत्यमेवेति । उपलब्धं जलनिधितटम् । सत्यमेवेति जातस्तस्य विनिश्चयः । उत्थाय चिन्तितमनेन-अहो लक्ष्म्याश्चरितम् , अहो सुवदनस्य पौरुषम् । अथवा दुष्टाश्व इव उन्मार्गप्रस्थिता, किंपाकफलभोग इव अमङ्गलावसाना दुःसाधितकृत्येव दोषोत्पादनी, कालरा १ कयं चिंतियाणुठ्ठाण-इत्यधिकः क। २ कारिओ ख । ३ अच्चंतचिठ-क । ४ पासओ गले क। ५ नास्ति कपुस्तके । ६ य समासत्थो यक। सुमिणओ क, सिविणओ ख । ८ आइ ख। ९ आउ ख । १० -दुट्ठमुंठो ख । ११ -किच्चा विय क। सम०५७ Jair a tion International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy