SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ समराइच्च-1 कहा। भवो। ||५५४॥ ॥५५४॥ ACCESS . जलणो वि घेप्पइ सुहं पवणो भुयगो य केणइ नएणे । महिलामणो न घेप्पइ बहुएहि वि नयसहस्सेहिं ॥ ताकि इमीए । सुवयणस्स न जुत्तमेयं ति । अहवा मइरा विय मयरायवडुणी चेव इत्थिया हवइ त्ति । विसयविसमोहियमणे तेणावि एवं ववसियं ति। __ एवं च चिन्तयन्तो सेटिनिउत्तेहि कहवि पुरिसेहिं । सूरुग्गमवेलाए दिट्ठो बाहोल्लनयणेहि ॥ भणिओ य जेहिं । सत्यवाहपुत्त, रयणीए, न आगो तुमं ति संजायासङ्केण रयणीए चेव तुज्झ अनेसणनिमित्तं पेसिया अम्हे टोप्पसेटिण त्ति । कहकहवि दिट्ठो सि संपयं । ता एहि, गच्छम्ह, निबवेहि अणेयचिन्ताणलपलित्तं सेटिहिययं । तओ 'अहो पुरिसाजमन्तरं ति चिन्ति ऊण पयट्टो धरणो, पविट्ठो नयरिं, दिवो य णेण सेट्ठी। पइरिकंमि भणिओ सेट्ठिणा । बच्छ, कुओ तुमं किं वा त्रिरिव तमोऽवलिप्ता ईदृश्येव महिला भवति । अपि च ___ज्वलनोऽपि गृह्यते सुखं पवनो भुजगश्च केनचिन्नयेन । महिलामनो न गृह्यते बहुभिरपि नयसहस्रः ।। ततः किमनया । सुवदनस्य न युक्तमेतदिति । अथवा मदिरेव मदरागवर्धन्येव स्त्री भवतीति । विषयविषमोहितमनसा तेनाप्येतद् व्यवसितमिति । एवं च चिन्तयन् अष्ठिनियुक्तः कथमपि पुरुपैः । सूर्योद्गमवेलायां दृष्टो बाष्पानयनः ॥ ___ भणितश्च तैः । सार्थवाहपुत्र ! रजन्यां नागतस्त्वमिति संजाताशतेन रजन्यामेव तवान्वेषणनिमितं प्रेषिता वयं टोप्पश्रेष्ठिनेति । कथंकथमपि दृष्टोऽसि साम्प्रतम् । तत एहि, गच्छामः, निर्वापय अनेकचिन्तानलप्रदीप्तं श्रेष्ठिहृदयम् । ततः 'अहो पुरुषाणामन्तरम्' इति १ एवं क । २ तेहिं क । ३ नयरं क । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy