________________
समराइच्चकहा ।
॥५५५॥
1
विदुम्मणो दीससिति । तओ 'लज्जावणिज्जयं अणाचिक्खणीयमेयं' ति चिन्तिऊण बाहोल्ललोयणेण ने जपियं धरणेण । सेट्ठिणा भणियं । वच्छ, सुर्य मए, जहा आगयं जाणवत्तं चीणाओ, ता तं तुमए उवलद्धं न व । त सगग्गयवखरं जंपियं धरणेणं । अज्ज, उवलद्धं ति । सोगाइ रेगेण य पवत्तं से बाहसलिलं । तओ 'नृणं विवन्ना से भारिया, अन्ना कहं ईइसो सोगपसरो' ति चिन्तिऊण भणियं टोपसेाि । वच्छ, अवि तं चैव तं जाणवत्तं ति । घरणेण भणियं 'आम' । सेट्ठिया भणियं । अवि कुसलं ते भारियाए । धरणेण भणियं । अज्ज, कुसलं । सेट्टिणा भणियं । ता किमन्नं ते उच्वेवकारणं । धरणेण भणियं । अज्ज न किंचि अविक्खिय ति । सेा भणियं ताकि विमणो सि । धरणेण भणियं 'आमं' । सेट्टिणा भणियं 'किमामं' | धरणेण भणियं 'एयं' । सेट्टिणा भणियं 'किमेयं' | धरणेण भणियं 'न किंचि' । सेट्टिणा भणियं । वच्छ, किमे एहिं सुन्नमासिएहिं । अचिक्ख सन्भावं । न य अहं चिन्तयित्वा प्रवृत्तो धरणः, प्रविष्टो नगरीम् दृष्टश्च तेन श्रेष्ठी । प्रतिरिक्ते भणितः श्रेष्ठिना । वत्स । कुतस्त्वम्, किंवा विनोदुर्मना दृश्यसे इति । ततो 'लज्जनीयमनाख्यानीयमेतद्' इति चिन्तयित्वा वाप्पालोचनेन न जल्पितं धरणेन । श्रेष्ठिना भणितम् - वत्स ! श्रुतं मया, यथाऽऽगतं चानपात्रं चीनाद्, ततस्तत् त्वयोपलब्धं नवेति । ततः सगद्गदाक्षरं जल्पितं धरणेन । आर्य ! उपलब्धमिति । शोकातिरेकेण च प्रवृत्तं तस्य बाष्पसलिलम् । ततो 'नूनं विपन्न तस्य भार्या, अन्यथा कथमीदृशः शोकप्रसरः' इति चिन्तयित्वा भणितं टोपश्रेष्ठिना । वत्स ! अपि तदेव तद् यानपात्रमिति । धरणेन भणितम् -'ओम्' । श्रेष्ठिना भणितम् अपि कुशलं ते भार्यायाः । धरणेन भणितम् - आर्य ! कुशलम् । श्रेष्ठिना भणितम् ततः किमन्यत् उद्वेगकारणम् । धरणेन भणितम् - आर्य ! न किञ्चिदाख्यातव्यमिति । श्रेष्ठिना भणितम् - ततः किं विमना असि । धरणेन भणितम् - 'ओम' श्रेष्ठिना भणितम् -'किमोम' । धरणेन भणितम् -'एतद्' । श्रेष्ठिना १ जंरियं धरणेणं ण किंचि आचिक्खणीयं ति ख । २ जंपियमणेण क ।
"
Jain Education International
For Private & Personal Use Only
1-9649
छट्टो भवो ।
1144411
www.jainelibrary.org