________________
समराइच्च-४
अजोग्गो आचिविखयबस्स, पडिकनो य तए गुरू । तओ 'न जुत्तं गुरुआणाखण्डणं' ति चिन्तिऊण जंपियं धरणेण । अन्ज, 'अजकहा।
स्स आण' ति करिय ईइस पि भासीयइ त्ति । सेटिणा भणियं । वच्छ, नत्थि अविसओ गुरुयणाणुवत्तीए । धरणेण भणियं । अज,
जइ एवं, ता कुसलं मे भारियाए जीविएणं, न उण सीलेणं । सेटिणा भणियं । कहं वियाणसि । धरणेण भणियं 'कन्जओ'। ॥५५६॥
सेटिणा भणियं । वहं विय । तओ आचिक्खिओ से भोयणाइओ जलनिहितडपज्जवसाणो सयलवुत्तन्तो। तं च सोऊण कुविओ टोप्पसेट्ठी सुक्यणस्स । परिसंठविय धरणं गओ नरवइसमीवं । विनत्तो णेण सुवयणं पइ जहटियमेव नरबई। सदाविओराइणा सुवयणो,भणिओ य एसो। सस्थवाहपुत्त,पभूयं ते रित्थं सुणीयइ । ता फुडं जंपसु,कहमेयं तए विढत्तयं ति । तओ अजायासङ्केण भणिय सुत्रयणेण । देव, कुलकमागयं । राइणा भणियं । भारिया कहं ति । तेण भणियं । गुरुविइण्णा । तओ पुलइओ टोप्पसेट्टी । भणियं च णेण । देव, सव्वं भणितम्-'किमेतद्' । धरणेन भणितम्-'न किश्चित्' । श्रेष्ठिना भणितम्-किमेतैः शून्यभाषितैः, आचक्ष्व सद्भावम् । न चाहमयोग्य आख्यातव्यस्य, प्रतिपन्नश्च त्वया गुरुः । ततो 'न युक्तं गुर्वाज्ञाखण्डनम्' इति चिन्तयित्वा जल्पितं धरणेन । आर्य ! 'आर्यस्याज्ञा' इति कृत्वा ईदृशमपि भाष्यते इति । श्रेष्ठिना भणितम्-वत्स! नास्त्यविषयो गुरुजनानुवृत्याः । धरणेन । भणितम्-आर्य ! यद्येवं ततः कुशल | मे भार्या या जीवितेन, न पुनः शीलेन । श्रेष्ठिना भणितम्-कथं विजानासि । धरणेन भणितम्-कार्यतः। श्रेष्ठिना भणितम्-कथमिव । तत आख्यातस्तस्य भोजनादितो जलनिधितटपर्यवसानः सकलवृत्तान्तः । तच्च श्रुत्वा कुपितः टोप्पश्रेष्ठी सुवदनस्य । परिसंस्थाप्य धरणं गतो नरपतिसमीपम् । विज्ञप्तस्तेन सुवदनं प्रति यथास्थितमेव नरपतिः । शब्दायितो राज्ञा सुवदनः, भणितश्चैषः । सार्थवाहपुत्र ! | प्रभूतं ते रिक्थं श्रूयते, ततः स्फुटं जल्प, कथमेतत्त्वयोपार्जितमिति । ततोऽजाताशकेन भणितं सुवदनेन-देव कुलक्रमागतम् । राज्ञा
१ पालोईओ क, पुलोइओ ख ।
IAS
ASSASAR
HEAR
APAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org