________________
समराइच्च
कहा ।
॥५५७॥
अति । त्रणेण भणियं । किं पुण एत्थ सच्चयं । सेट्टिणा भणियं । घरणसन्तियं रित्थं भारिया यः एयं सच्चयं ति । तओ संखु atri जंपियंत्रणेण । भो भो अउव्वजोइसिय, को एत्थ पच्चओ रायकुलं खु एयं । टोप्पसेट्टिणा भगियं साहारणं रायकुलं; पचओ पुण सो चेव जीवइ ति । सुवयणेण भणियं । महाराय, न मए धरणस्स नाम पि आयण्णियं ति । परिवखउ देवो । राणा भणि । भो भो से, आणेहि धरणं, तुमं पि तं महिलियं ति । पेसिया णेहि सह रायपुरिसेर्हि निययपुरिसा । आणिओ य णेहिं हिरणाणिच्छमाणो विसेद्विवरोह भावियचित्तो धरणो, इयरेहि य मैयहित्यहिय्या लच्छित्ति पुलइयाई राइणा, भणियं च णेण । सुन्दरि, दिट्ठो तए एस कर्हिपि सत्थवाहपुत्तो । तीए भणियं । देव. न दिट्ठो ति । तओ पुच्छिओ धरणो । सत्यवाह पुत्त, अवि एसा ते भारिया । धरणेण भणियं । देव, किमणेण पुच्छिएण; सुयं चैव देवेणं, जं जंपियमिमीए । राइणा भणियं । सत्थवाहपुत्त, अओ चेव भणितम्-भार्या कथमिति । तेन भणितम् - गुरुवितीर्णां । ततो दृष्टः टोप्पश्रेष्ठी । भणितं च तेन देव ! सर्वमलीकमिति । सुवदनेन भणितम् - किं पुनरत्र सत्यम् । श्रेष्ठिना भणितम्-धरणसत्कं रिक्थं भार्या च एतत् सत्यमिति । ततः संक्षुब्धहृदयेन जल्पितं सुवदनेन । भो भो अपूर्वज्योतिषिक ! कोऽत्र प्रत्ययः, राजकुलं खल्वेतत् । टोप्पश्रेष्ठिना भणितम् - साधारणं राजकुलम्, प्रत्ययः पुनः स एव जीवतीति । सुवदनेन भणितम् - महाराज ! न मया धरणस्य नामापि आकर्णितमिति । परीक्षतां देवः । राज्ञा भणितम् - भो भोः श्रेष्ठिन् । आनय धरणम् त्वमपि तां महिलामिति । प्रेषिता आभ्यां सह राजपुरुषैर्निजपुरुषाः । आनीतश्च तैर्हृदयेनानिच्छन्नपि श्रेष्ठ्युपरोधभावि तचित्तो धरणः, इतश्च भयत्रस्तहृदया लक्ष्मीरिति । दृष्टौ राज्ञा । भणितं च तेन - सुन्दरि ! दृष्टस्त्वया एष कुत्रापि सार्थवाहपुत्रः । तया तिम्-देव ! इति । ततः पृष्टो धरणः । सार्थवाहपुत्र ! अप्येषा ते भार्या । धरणेन भणितम्-देव ! किमनेन पृष्टेन श्रुतमेव देवेन
१ भो कि क । २ सच्चं ति क। ३ 'देवस्स' इत्यधिकः ख । भवभिन्नहियया क ।
૧૪૦
Jain Education International
For Private & Personal Use Only
छो भवो ।
॥५५७||
www.jainelibrary.org