________________
Kol
छट्ठो भवो।
॥५५८॥
समराइच्च-III
पुच्छामि। धरणेण भणियं । देव, जइ एवं देवस्त अणुबन्धो, ता आसि भारिया, न उण संपयं ति । राइणा भणियं । एमो सत्यवाहकहा।
पुत्तो दिवो तए आसि । धरणेण भणियं । देव, एसो चेत्र जाणइ त्ति । राइणा भणिओ सुवयणो । सत्यवाह पुत्ता किविट्ठो तुमए एस
कहिंपि । सुक्यणेण भणियं । देव, मए ताव एसो न दिट्ठो तिं । राइणा भणियं । होउ, किं एइणा; साहेह तुब्भे किं एत्थ रित्थ॥५५८॥
माणं । सुवयणेण भणियं । देव, एत्थ खलु दससहस्साणि सोवण्णिगाण इटासंपुडाणं, अन्न पि थेवयं खु सुरितं भण्डं ति । पुच्छिओ इयरो वि। धरणेण भणियं । देव, एवमेयं । राइगा भणियं । भो किंपमाणा खु ते संपुडा । धरणेण भणियं । देव, न याणामि ।
राइणा भणियं । कह निययभण्डस्स वि पमाणं न याणासि । धरणेणं भणिय । देव, एवं चेव ते कया, जेण न जाणामि । तओ | पुच्छिओ सुवयगो । भद्द, तुमं साहेहि । तेण भणियं । देव, अहमवि निस्संसयं न याणामि । राइणा भणियं । भो एवं ववत्यिए रज्जल्पितमनया । राज्ञा गणितम्-सार्थवाहपत्र ! अत एव पृच्छामि । धरणेन भणितम्-देव ! यद्येवं देवस्यानुबन्धः, तत आसीद् भार्या, न पुनः साम्प्रतमिति । राज्ञा झणितम्-एप सार्थवाहपुत्रो दृष्टस्त्वयाऽऽसीत् ? । धरणेन भणितम्-देव ! एष एव जानातीति । राज्ञा भणितः सुवदनः। सार्थवाहपुत्र ! किं दृष्टस्त्वयैप कुत्रापि । सुवदनेन भणितम्-देव ! मया तावदेष न दृष्ट इति । राज्ञा भणितम् भवतु, किसेतेन, कथयत यूयम् , किमत्र रिक्थमानम् । सुवदनेन भणितम्-देव ! अत्र खलु दश सहस्राणि सौवर्णिकानामिष्टासंपुटानाम् , अन्यदपि स्तोकं खलु सुरिक्तं भाण्डमिति । पृष्ट इतरोऽपि । धरणेन मणितम्-देव! एवमेतद् । राज्ञा भणितम्-भोः किंप्रमाणाः खलु ते संपुटाः । धरणेन भणितम-देव ! न जानामि । राज्ञा भणितम्-कथं निजभाणस्यापि प्रमाणं न जानासि । धरणेन भणितम्-देव ! एवमेव ते कृताः, येन न जानामि । ततः पृष्टः सुवदनः । भद्र! त्वं कथय । तेन भणितम्-देव अहमपि निःसंशयं न जानामि । राज्ञा भणितम्-भो एवं
१ भणियं सुवयण ! ख । २ मए सो न दिट्टो क । ३ रित्थामाणं ति का ४ सिरिभंड ति क । ५ 'राइणा इत्यधिक क । एए इह क । ७ याणामि क।
REACRECENSARAL
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org