SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ समराइच-४ कहा। ॥५५९॥ किंमए कायध्वं ति । धरणेग भणियं । देव, थेगमेय' कारणं । किबहुणा जंपिएणं । अविवाउगो अहं एयस्सः ता गिण्डउ रित्थं भारियं च एसो ति । मुक्यणेग भणियं । भो महापुरिस ! एवं वि भवओ पहयमेव, जं मे आलो न दिनो त्ति । धरणेण भणियं । पसिद्धो अहं आलदायगो । सुवयणेण भणियं । जइ न आलदायगो, ता किमेयं पत्थुयं ति । टोपसेटिगा भणियं । अरे रे निल्लज पावकम्म, एवं पि वहरिउं एवं जंपसि त्ति । पुणो वि अमरिसाइसरण भणियं टोप्पसेटिगा । महाराय, किं बहुणा जंपिएणं । जइ एयं न धरणसन्तियं रित्वं एसा ये भारिया, ता मज्झ सव्वस्ससहिया पाणा नियरणं ति । आणावेउ देवो मयले दिव्वे त्ति । धरणेणं चिन्तियं । अबहरिओ खु एसो मह सिंणेहाणुबन्धेण; ता न जुत्तं संपयं पि उदासीगयं काउंति । जंपियमणेण । देव, जहा एत्थ अणुबन्धो तायस्स, ता अलं दिव्वेहि; अन्नो वि एत्थ उआओ अस्थि चेव । राइणा भणियं । कहे हि, कीइसो उबाओ त्ति। धरणेग भणियं। देव, ते मए संपुडा सनामेणं घेर अङ्किय त्ति । राइणा भणियं । व्यवस्थिते किं मया कर्तव्यमिति । धरणेन भणितम्-स्तोकमेतत् कारणम् , किंबहुना जल्पितेन । अविवादकोऽहमेतस्य, ततो गृहातु रिक्थं भार्या चप इति । सुवदनेन भणितम्-भो महापुरुष ! एतदपि भवतः प्रभूतमेव, यन्मे आलो न दत्त इति । धरणेन भणितम्प्रसिद्धोऽहमालायकः । सुबनेन भणिता-पदि नालायकस्ततः किमेतत्प्रस्तुतमिति । टोप्पश्रेष्ठिना भणितम्-अरेरे निर्लज्ज पापकर्मन् ! एवमपि व्यवहृत्य एवं जल्पसीति । पुनरपि अमर्यातिशयेन भणितं टोप्पश्रेष्ठिना । महाराज! किं बहुना जल्पिवेन, यद्येतन्न धरणसकं रिक्यमेषा च भार्या ततो मम सर्वस्वसहिताः प्राणा निकरणमिति । आज्ञापयतु देवः सकलान् दिव्यानिति । धरणेन चिन्ततम्अपहृतः खलु एष मम स्नेहानुबन्धेन, ततो न युक्तं साम्प्रतमपि उदासीनता कर्तुमिति । जल्पितमनेन । देव ! यद्यत्रानुबन्धस्तातस्य १ थेवमियं ग । २ वेत्थिया क। ३ सहियस्स ख । ४ नेहाणुबंधेग क । COSTA RICA ॐ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy