SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ छट्टो भवो। ॥५६॥ समराइच्च-1 ला किं तुज्झ नाम । धरणेण भणियं । देव, धरणो त्ति । इयरो वि पुच्छिओ । तेण भगियं । देव, सुवयणो त्ति। राणा कहा। पणियं । जइ एवं, तो छिन्नो खुवाहरो; नवरं आणेह एत्थेव कइवि संपुडे ति । तैओ पेसियं पश्चउलं, आणिया संपुडा, निहा लिया राइणा बाहिं, न दिळं धरणनामयं । भणियं च णेण । भो नत्थि एत्थ धरणनामयं । सुवयणेण भणियं । देवो पमाणं ति । ॥५६॥ अन्नं च देव, देवस्त पुरओ एस महन्तं पि अलियं जंपिऊण अज्ज वि पाणे धारेइ त्ति । जाणियं देवेग, जं एएण पमाणीकयं । | राइणा भणियं । भो धरण किमेयं ति । धरणेण भणियं । देव, न अन्नहा एयः फोडाविऊण मज्झं निरूवेऊ देवो। तो एयमायण्णिऊण संखुद्धो सुत्रयणो, हरिसिओ टोप्पसेट्ठी । सदाविया सुवण्णयारा, फोडाविया संपुडा, दिट्ट धरगनामयं । कुविओ राया सुवयणस्स लच्छीए य । भणियं च मेणं । हरे वावाएह एवं वाणियगवेसधारिणं महाभुयंगं, निम्यासेह य एयं मम रज्जाओ विवन्नततोऽलं दिव्यः, अन्योऽप्यत्र उपायोऽस्त्येव । राज्ञा भणितम्-कथय, कीदृश उपाय इति । धरणेन भणितम्-देव ! ते मया संपुटाः स्वनाम्नवाङ्किता इति । राज्ञा झणितम्-किं तव नाम | धरणेन भणितम्-देव ! धरण इति । इतरोऽपि पृष्टः । तेन भणितम्-देव ! सुवदन इति । राज्ञा भणितम्-यध्वं ततछिन्नः स्खलु व्यवहारः, नवरमानयतात्रैव कत्यपि संपुटानिति । ततः प्रेषितं पञ्चकुलम् , आनीताः संपुटाः । निभालिता राज्ञा बहिः, न दृष्टं धरणनाम । भणितं च तेन-भो ! नास्त्यत्र धरणनाम । सुवदनेन भणितम्-देवः प्रमाणमिति अन्यच्च देव ! देवस्य पुरत एष महदपि अली के जल्पित्वा अद्यापि प्राणान् धारयतीति । ज्ञातं देवेन, यदेतेन प्रमाणीकृतम् । राज्ञा भणिदातम्-भो धरण ! किमेतदिति । धरणेन भणित-देव ! नान्यथा एतद्, स्फोटयित्वा मध्यं निरूपयतु देवः । तत एतदाकर्ण्य संक्षुब्धः सुवदनः, हृष्टः टोप्पश्रेष्ठी। शमाथितः सुवर्णकाराः। स्फोटिताः संपुटाः। दृट धरणनाम । कुपितो राजा सुवदनस्य लक्ष्म्याश्च । भणितं १ एत्थेव आणेह ख । २ कइ इह ख । ३ तो पेसिऊण पंच उलं आणि या क। ४ एदहमेत्तं पिक । ५ धरेइ ति क। ६ उवलद्धं क। NASAALHASI-STRA Jain Education c Byainelibrary.org For Private & Personal Use Only hanal
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy