SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ समराइच्च छटो भवो। कहा। ॥५६॥ ॥५६१॥ सीलजीवियं अलच्छि, समप्पेह य समत्थमेव रित्थं धरणसत्यवाहस्स । अन्नं च भण, भो महापुरिस, किं ते अवरं कीरउ । धरणेण भणियं । देव, अलं मे रित्थेण । करेउ देवो पसायं सुवयणस्त अभयप्पयाणेणं । तो 'अहो से महाणुभावय' त्ति चिन्तिऊण भणिय राइणा । सत्यवाहपुत्त, न जुत्तमेय, तहावि अलक्षणीयवयणो तुमं ति; ता तुमं चेव जाणसि । धरणेण भणियं । देवपसाओ त्ति, अणुग्गिहीओ अहं देवेण । राइणा भणियं । भो सत्थवाहपुत्त, गेष्हाहि निययरित्यं । धरणेण भणियं । जं देवो आणवेइ । तओ नरिन्द- पश्चउलाहिडिओ सह सुवयणेणं गओ वेलाउलं धरणो, उवगणियं सुवण्णय पंचउलेग, समप्पियं धरणस्स । तओ धरणेणं भणियं । भो सुबयण ! परिचय विसायं, अङ्गीकरेहि पोरुसं, देव्योवरोहेण कस्स या खलियं न जायइ ति । अन्नं च, भणिओ मए तुज्झ | सुवण्णलक्खो, तए पुण महाणुभावत्तणेण अहमेव बहुमभिओ, न उण सुवण्णलक्खो । भणियं च तए आसि "किं सुवण्णलक्खेण, च तेन-अरे व्यापादयतैतं वाणिजकवेषधारिणं महाभुजङ्गम् , निर्वासयत चैतां मम राज्याद् विपन्नशीलजीवितामलक्ष्मीम् , समर्पयत समस्तमेव रिक्थं धरणसार्थवाहस्य । अन्यच्च, भण भो महापुरुष! किं तेऽपरं क्रियताम् । धरणेन भणितम्-अलं मे रिक्थेन । करोतु देवः प्रसाद सुवदनस्याभयप्रदानेन । ततः 'अहो तस्य महानुभावता' इति चिन्तयित्वा भणितं राज्ञा । सार्थवाहपुत्र ! न युक्तमेतद्, तथाऽप्यलङ्घनीयवचनस्त्वमिति, ततस्त्वमेव जानासि | धरणेन भणितम्-देवप्रसाद इति, अनुगृहीतोऽहं देवेन । राज्ञा भणितम्-भोः सार्थवाहपुत्र ! गृहाण निजरिक्थम् । धरणेन भणितम्-यद्देव आज्ञापयति । ततो नरेन्द्रपञ्चकुलाधिष्ठितः सह सुवदनेन गतो वेलाकूलं धरणः, | उपगणितं सुवर्ण पञ्चकुलेन, समर्पित धरणस्य । ततो धरणेन भणितम्-भोः सुवदन ! परित्यज विषादम् , अङ्गीकुरु पौरुषम् , देवोपरोधेन कस्य वा स्खलितं न जायते इति । अन्यच्च भणितं मया तव सुवर्णलक्षम् , त्वया पुनमहानुभावत्वेनाहमेव बहु मतः, न पुनः १ करीयउ ख । २ नियरित्थं क। ३ दिवोवरोहेण क-ख । ४ संजायइ त्ति क। ५ बहुगो ग। SCOTAARA १४ Jain Education X a l For Private & Personal Use Only Manelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy