________________
समराइच्चकहा ।
॥५३८॥
जाव सवाया कोडित्ति । इओ अइक्कन्ते अदमासे आगओ देवनन्दी | तस्स वि य निग्गया नयरिमहन्तया । पच्चुवेक्खियं भण्ड संखियं च 'मोल्लेणं जात्र अद्धकोडि त्ति । तओ बिलिओ देवनन्दी | समधियं पउर भण्डमोल्लं । से सेण य परमगोरह संपायणेण सफलं पुरिसभावमवणुहवन्तस्स आगया मयणतेरसी । भणिओ य एसो नयरिमहन्तरहिं 'नीसरेहि रहवरं' | धरणेण भणियं । अलं बालकीडाए | पसंसिओ नयरिमहन्त एहिं ॥
अइक्कन्तो य से कोइ कालो परत्यसंपायणसहमणुहवन्तस्स । निओइयपायं च णेण नियभुवज्जियं दविणजायं । समुप्पन्ना य से चिन्ता । अवस्समेव पुरिसेण उत्तमकुलपसूण तिवग्गो सेवियन्यो । तं जहा, धम्मो अत्यो कामो य । तत्थ अपरिचत्तसव्वसंगेण अत्थप्पहाणेण होयव्वं ति । तओ चैव तस्स दुवे संपज्जन्ति । तं जहा, धम्मो य कामो य । अन्नं च, एस अत्थो नाम महन्तं देवयारुवं । यावत् सपादा कोटिरिति । इतोऽतिक्रान्तेऽर्धमासे आगतो देवनन्दी । तस्यापि च निर्गता नगरीमहान्तः । प्रत्यवेक्षितं भाण्डम् संख्यातं च मूल्येन यावदर्धकोटिरिति । ततो व्यलीको ( लज्जितो ) देवनन्दी | समर्पितं पौरभाण्डमूल्यम् । शेषेण च परमनोरथसंपादनेन सफलं पुरुषभावमनुभवत आगता मदनत्रयोदशी । भणितश्चैव नगरी महदुभिः 'निःसारय रथवरम्' । धरणेन भणितम् अलं बालक्रीडया' । प्रशंसितो नगरीमहद्भिः ॥
अतिक्रान्तश्च तस्य कोऽपि कालः परार्थसंपादन सुखमनुभवतः । नियोजितप्रायं च तेन निजभुजोपार्जितं द्रविणजातम् । समुत्पन्ना च तस्य चिन्ता । अवश्यमेव पुरुषेणोत्तमकुलप्रसूतेन त्रिवर्गः सेवितव्यः । तद् यथा धर्मोऽर्थः कामश्च । तत्रापरित्यक्तसर्वसङ्गेन अर्थप्रधा भवितव्यमिति तत एव तस्य द्वौ संपद्येते । तद् यथा धर्मश्च कामश्च । अन्यच्च - एषोऽर्थो नाम महद् देवतारूपम् । एष खलु पुरुषस्य
Jain Education International
For Private & Personal Use Only
छो
भवो ।
॥ ५३८ ॥
www.jainelibrary.org