________________
समराइच्चकहा।
छटो भवो।
॥५३७॥
॥५३७॥
AAG
च मोत्तण को अणेण कायम्बरिअड विपविट्ठस्स सत्थस्त पाणिघायणस्स जावज्जीविओ नियमो । फुल्लबलिगन्धचन्दणेहिं पूइया | देवया । नीओ णेण सयलबन्दसंगओ नियगेहमेव धरणो । कओ उचिओ उवयारो ।
भुतुत्तरकालंमि य उवणीयं से समत्थरित्थं 'ति । सबराहिवेण तुरियं गहियं जं सत्थभङ्गमि ॥ करिकुम्भसमुत्थाणि य महल्लमुत्ताहलाइ पवराई। दन्ता य गयवराणं चमराणि य जच्चचमरीणं ।
घेत्तूण य तं रित्थं दाऊण य किंचि बन्दयाणं पि । विहरह जहासुहेणं भणिऊण विसज्जिया तेणं ॥ धरणो वि कालसेणपीईए तत्थेव कंचि कालं गमेऊण विसज्जिओ कालसेणेण, पयट्टो निययपुरि, पत्तो य कालक्कमेणं । [विनाओ अम्मापिईहिं नायरेहि य] परितुटो से गुरुयणो । निग्गया नयरिमहन्तया । पच्चुवेक्खियं भण्डं संखियं च मोल्लेणं PI मुक्त्वा कृताऽनेन कादम्पर्यटवीप्रविष्टस्य सार्थस्य प्राणिघातनस्य यावज्जीविको नियमः । पुष्पबलिगन्धचन्दनः पूजिता देवता । नीतस्तेन | सकलबन्दिसंगतो निजगेहमेव धरणः । कृत उचित उपकारः ।
भुक्तोत्तरकाले चोपनीतं तस्मै समस्तरिक्थमिति । शराधिपेन त्वरितं गृहीतं यत्सार्थभने ।। करिकुम्भसमुत्थानि च महामुक्ताफलानि प्रवराणि । दन्ताश्च गजवराणां चामराणि च जात्यचमरीणाम् ॥
गृहीत्वा च तद् रिक्थं दत्त्वा च किंचिद् बन्दिनामति । विहरत यथासुख भणित्वा विसर्जितास्तेन (धरणेन) । धरणोऽपि च कालसेनप्रीत्या तत्रैव कश्चित्कालं गमयित्वा विसर्जितः कालसेनेन प्रवृत्तो निजपुरीम्, प्राप्तश्च कालक्रमेण । । [विज्ञातो मातापितृभ्यां नागरकैश्च] । परितुष्टस्तस्य गुरुजनः । निर्गता नगरीमहान्तः। प्रत्यवेक्षितं भाण्डम् , संख्यातं, च मूल्येन
१ उचि उव-क-ग। २ क । ३ जं गहियं क । ४ अयं कोष्ठान्तर्गतः पाठो नास्ति कपुस्तके । ५ मुल्लेणं ख ।
१३५ --
Jain Education Hernational
For Private & Personal Use Only
www.jainelibrary.org