________________
समराइच्च-त कहा।
छटो भवो।
।।५३६॥
॥५३६॥
RASEARSECRECE
त्ति । कहं च तुमं कयग्यो, जो दिट्टमेत विजणे अन्नाणओ किंपि काऊण एवं खिजसि त्ति । ता अलमेइणा। अह किं पुण इमं पत्थुयं ति । तओ ल जापराहीणेण न जंपियं कालसेणेण । साहियं च निरवसेसमेव संगमदसणाइयं नियपाणपरिच्चायववसायावसाणं चेट्ठियं ति किसोरएणं । तओ 'अहो से कयन्नुया, अहो थिरसिणेहया, अहो महाणुभावय त्ति चिन्तिऊण जंपियं धरणेण । भो महापुरिस, जुत्तमेव गुरुदेवपूयणं पुप्फबलिगन्धचन्दणेहिं, न उण पाणिघाएणं । अवि य
होजा जले विजलणो होज्जा खीरं पि गोविसाणाओ । अमयरसो वि विसाओ न य हिंसाओ हवइ धम्मो॥
दाऊण य अहिओयं देवयजन्नाण जे खलु अभव्या । घायन्ति जियसयाई पावेन्ति दुहाइ ते नरए ॥ ता विरम एयाओ ववसायाओ त्ति । कालसेगेण भणियं । जं तुमं आणवेसि त्ति । तओ गामदेसलूडणे अन्नाभावे य भवखणनिमित्तं णतिरेषेति । कथं च त्वं कृतघ्नः, यो दृष्टमात्रेऽपि जने अज्ञानतः किमपि कृत्वा एवं खिद्यसे इति । ततोऽलमेतेन । अथ किं पुनरिद प्रस्तुतमिति । ततो लज्जापराधीनेन न जल्पितं कालसेनेन । कथितं च निरवशेषमेव संगमदर्शनादिकं निजप्राणपरित्यागव्यवसायावसान चेष्टितमिति किशोरकेन । ततः 'अहो तस्य कृतज्ञता, अहो स्थिरस्नेहता, अहो महानुभावता' इति चिन्तयित्वा जल्पितं धरणेन । भो महापुरुष ! युक्तमेव गुरुदेवपूजनं पुष्पबलिगन्धचन्दनः; न पुनः प्राणिघातेन । अपि च---
भवेज्जलेऽपि ज्वलनो भवेत् क्षीरमपि गोविषाणात् । अमृतरसोऽपि विषाद् न च हिंसाया भवति धर्मः॥
दत्त्वा चाभियोग देवतायज्ञेभ्यो खल्वभव्याः। घातयन्ति जीवशतानि प्राप्नुवन्ति दुःखानि ते नरके ॥ ततो विरम एतस्माद् व्यवसायादिति । कालसेनेन भणितम्-यत्त्वमाज्ञापयसीति । ततो ग्रामदेशलुण्टने अन्नाभाव च भक्षणनिमित्तं च १ पुप्फफलगन्ध-क । २ व क । ३ व क । ४ इहं पुरिसा क । ५ भणासि ख । ६ गामाइदेस-ख ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org