SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ छटो समराइच्च भवो। ॥५३५॥ ॥५३५॥ न एस म पैच्चभिजाणइ ति, तेण एवं मन्तेइ ता पयासेमि से अत्ताणयं । भणियं च ण । सस्थवाह पुत्त, किं ते अहिप्पेयं फलं साहिय ति । धरणेण भणियं । भद, पत्थुए बाबायणे एवं उज्झिऊण ममेव मरणमणोरहावरणं ति । कालसेणेण भणियं । सत्यवाहपुत्त, किं ते इमस्स निव्वेयाइसयस मरणयवसायस्स कारणं । धरणेण भणियं । भो महापुरिस, अलमियाणिं एयाए कहाए । संपाडेउ भवं अत्तणो समीहियं ति । तओ 'अहो से महाणुभाश्य' ति चिन्तिऊण भणियं कालसेणेण । सत्यवाहपुत्त, न सुमरेसि मंसी हविणिवाइयं नागपोययं पिव अत्तणो विणासनिमित् अत्तणा चेव जीवाविऊण कयग्घसेहरयभूयं कालसेणं । जीवाविओ अहं तए। मए पुण कओ तुझ पच्चुवयारो; विओइओ तुमं सत्थाओ, पाविओ य अप्पत्तपुव्वं इमं ईइसिं अबत्थं ति । तओ सुमरिऊण पुव्यवुत्तन्तं पञ्चहियाणिऊण य कालसेणं लज्जावणयवसणं जंपियं धरणेण । भो महापुरिस, को अहं जीवावियव्वस्स, तुह चे पुण्णपरिणई एस पराध इति । कालसेनेन चिन्तितम्-नूनं नैष मां प्रत्यभिजानातीति तेनैवं मन्त्रयते, ततः प्रकाशयामि तस्मै आत्मानम् । भणितं च तेन-सार्थवाहपुत्र ! किं तेऽभिप्रेतं फलं साधितमिति । धरणेन भणितम्-भद्र ! प्रस्तुते व्यापादने एतमुज्झित्वा ममैव मरणमनोरथापूरणमिति । कालसेनेन भणितम्-सार्थवाहपुत्र ! किं तेऽस्य निर्वेदातिशयस्य मरणव्यवसायस्य कारणम् । धरणेन भणितम्-मो महापुरुष ! अलमिदानीमेतया कथया । संपादयतु भवानात्मनः समीहितमिति । ततः 'अहो तस्य महानुभावता' इति चिन्तयित्वा भणितं कालसेनेन । सार्थवाहपुत्र ! न स्मरसि मां सिंहविनिपातितं नागपोतकमिवात्मनो विनाशनिमित्तमात्मनैव जीवयित्वा कृतघ्नशेखरभूतं कालसेनम् । जीवितोऽहं त्वया । मथा पुनः कृतस्तव प्रत्युपकारः, वियोजितस्त्वं सार्थात् , प्रापितश्चाप्राप्तपूर्वमिमामीहशीमवस्थामिति । ततः स्मृत्वा पूर्ववृत्तान्तं प्रत्यभिज्ञाय च कालसेनं लज्जावनतवदनं जल्पितं धरणेन । भो महापुरुष ! कोऽहं जीवयितव्यस्य, तवैव पुण्यप १ पच्चहियाण क । २ किं वा पुरिसयारो भणीयइ क । RECERECENTER Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy