SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ समराइच्चकहा। भवो। ॥५३४॥ ॥५३४॥ पत्थेमि एणं पत्थणं' ति । निवेइयं कालसेणस्स । भणियं च णेण । जीवियं मोत्तूण पत्थेउ भदो त्ति । धरणेण भणियं । मोतूण एवं मंवावासुत्ति । तओ बाहजलभरियलोयणेण अहे को उण एसो परोवयारतलिच्छयाए अप्पाणयं वावायणे समप्पेइ सुमरावेह मे सत्थवाहपुत्तं'ति भणिऊण मुच्छिओ कालसेणो, निवडिओ धरणिबढे । बीजिओ किसोरएण । लद्धा चेयणा । भणियं णेण । भद्द किसोरय, निरूवेहि एयं, को उण एसो महाणुभावो सत्यवाह पुत्तस्स चेट्ठियं अणुकरेइ । निरूविऊण भणियं किसोरएण । भो इमाए अणनसरिसीए आगिईए सो चेवे मे पडिहायइ ति । ता सयमेव निरूवेउ पल्लीवई । तओ हरिसविसायगम्भिणं निरूविओ णेण पञ्चभिन्नाओ य । छोर्डिया से बन्धा । खग्गं मोत्तूण निविडिओ चलणेसु । भणियं च णेण । सत्यवाहपुत्त, खमियन्यो मह एस अवराहो । धरणेण भणियं । मो महापुरिस, अहिप्पेयफलसाहणेण गुणो खु एसो, कहमवराहो ति कालसेणेण चिन्तियं । नृणं सेनाय | भणितं च तेन-जीवितं मुक्त्वा प्रार्थयतां भद्र इति । धरणेन भणितम्-मुक्त्वा एतं मां व्यापादयेति । ततो वाष्पजलभतलोचनेन 'अथ कः पुनरेष परोपकारतत्परतया आत्मानं व्यापादने समर्पयति, स्मरयति मे सार्थवाहपुत्रम्' इति भणित्वा मूञ्छितः कालसेनः, निपतितो धरणीपृष्ठे । वीजितः किशोरकेन । लब्धा चेतना । भणितं च तेन-भद्र किशोरक ! निरूपयैतम् , कः पुनरेष महानुभावः सार्थवाहपुत्रस्य चेष्टितमनुकरोति । निरूप्य भणितं किशोरकेन-भो अनयाऽनन्यसदृश्याऽऽकृत्या स एव मे प्रतिभातीति । ततः स्वयमेव निरूपयतु पल्लीपतिः । ततो हर्षविषादगभितं निरूपितस्तेन प्रत्यभिज्ञातश्च । छोटितास्तस्य बन्धाः। खड्गं मुक्त्वा निपतितश्चरणयोः । भणितं च तेन-सार्थवाहपुत्र! क्षन्तव्यो मभेषोऽपराधः । धरणेन भणितम्-भो महापुरुष ! अभिप्रेतफलसाधनेन गुणः खल्वेषः, कथम १ अहो ख । २ सुमरेइ क । ३ समुच्छि ओ क । ४ -सरिसाए ख । च्चेव क । ६ कालसेणेण लूणा से क । ७ मम क । ८ महासत्तक । Jain Education on For Private & Personal Use Only mainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy