________________
समराइच्चकहा ।
॥५३३॥
૧૩૪
Jain Education
खित्तो णेण केसे कडिऊण भयपरायत्तसव्वगतो दुग्गलओ नाम लेहवाहओ । ढोईयं रत्तचन्दणसणाहं भायणं । वियगपाणो विव दुग्गल । काल सेणेण कड्रियं विज्जुछडाडोवभासुरं मण्डलग्गं, वाहियं ईसि निय भुयासिह रे । भगिओ य दुग्गलभो । भद्द, सुहिं जीवलोयं करेहि । सग्गं तर गन्तव्यं, जीवियं मोतूण किंवा ते संपाडियउ त्ति । तओ मैयाभिभूषण न जंपियं दुग्गल पुणो कि भणिओ, पुणो वि न जंपियं ति । अणावूरियमणोरहो य न वावाइज्जइत्ति विसष्णो कालसेगो । तं च दण चिन्तियं धरणं । हन्त मए वि एवं मरियव्वं ति । ता वरं अपेच्छिऊण दीणसत्तघायं काऊण खणमेत्तपाणपरिक्खणेण इमस्स उपचारं पढमं arrafe | arast मे विणिवायकर णेसु कयन्तो, एसो वि निव्वुओ हवउ ति चिन्तिऊण भणिओ कुरङ्गओ । भद्द, निवेएहि एयरस महापुरिसस, जहा 'भयविष्णो खु एसो तदस्सी, ता किं एइणा; अभिन्नो अहं पत्थणाए; तहावि भवओ पओयणं साहनीयं चेव क्षिप्तोऽनेन केशेषु कर्षित्वा भयपरावृत्त सर्वगात्रो दुर्गिलको नाम लेखवाहकः । ढौकितं रक्तचन्दनसनार्थं भाजनम् । विगतप्राण इव चर्चित दुर्गिलकः । कालसेनेन कृष्टं विद्युच्छटाटोपभासुरं मण्डलाग्रम्, वाहितमीषद् निजभुजाशिखरे । भणितञ्च दुर्गिलकः । भद्र ! सुदृष्टं जीवलोकं कुरु । स्वर्ग त्वया गन्तव्यं, जीवितं मुक्त्वा किं वा ते संपाद्यतामिति । ततो भयाभिभूतेन न जल्पितं दुर्गिलकेन । पुनरपि भणितः पुनरपि न जल्पितमिति । अनापूरितमनोरथश्च न व्यापाद्यते इति विषण्णः कालसेनः । तं च दृष्ट्वा चिन्तितं धरणेन । हन्त मयाऽप्येवं मर्तव्यमिति । ततो वरमप्रेक्ष्य दीनसत्त्वघातं कृत्वा क्षणमात्रप्राणपरिरक्षणेनास्योपकारं प्रथमं विपन्नोऽस्मि । व्यावृतश्च मे विनिपात करणेषु कृतः एषोऽपि न भवत्विति चिन्तयित्वा भणितः कुरङ्गकः । भद्र ! निवेदय एतस्मै महापुरुषाय, यथा 'भयविषण्णः खत्वेष तपस्वी, ततः किमेतेन, अनभिज्ञोऽहं प्रार्थनायाम्, तथापि भवतः प्रयोजनं प्रसाधनीयमेव प्रार्थये एकां प्रार्थनामिति । निवेदितं काल१ केसे क । २ ढोइऊण ख । ३ 'किं भण' इत्यधिकः कपुस्तके । ४ भयाहिहूए क । ५ पसाहिणीयं क ।
For Private & Personal Use Only
छट्टो
भवो ।
॥५३३॥
inelibrary.org