________________
समराइच्चकहा।
॥५३२॥
॥५३२॥
कोदण्डखग्गघण्टयमहिसासुरपुच्छवावडकराए । कच्चाइणिपडिमाए विहूसियं घोररूवाए ॥ तओ तं दट्टण चिन्तियं धरणेणं
सक्का सीहस्स वणे पलाइउं वारणस्स य तहेव । सुकयस्स दुक्कयस्स य भण कत्थ पलाइउं सक्का ॥
एवं च चिन्तयन्तो छूढो सवरेहि वन्द्रम_मि । अह बन्धिऊण गाढं पुव्वविरुद्धेहि व खटेहि ॥ एत्यन्तरंमि समागओ चण्डियाययणं कालसेणो, पडिओ चण्डियाए चलणेसु, भणियं च सगग्गयक्खरं । भयवइ, जइ वि न को तए महं पसाओ, तहावि जम्मन्तरे वि जहा न एवं दुक्खभायणं हवामि, तहा तर कायव्वं ति । 'सत्यवाहपुत्तावयारकरणेण जं महं दुक्ख, तं तुम चेव जाणसि त्ति भणिऊण भणिो कुरङ्गओ। हरे, निवेएहि भयवईए बलिं । तेण जं देवो आणावेइ' ति भणिऊण
कोदण्डखड्गघण्टामहिषासुरपुच्छव्यापृतकरया । कात्यायनीप्रतिमया विभूषितं घोररूपया ॥ ततस्तं दृष्ट्वा चिन्तितं धरणेन ।
शक्ताः सिंहादु बने पलायितुं वारणात्तथैव । सुकृताद् दुष्कृताच्च भण कुत्र पलायितुं शक्ताः ॥
एवं च चिन्तयन् क्षिप्तः शबरैर्वन्द्रमध्ये । अथ बद्ध्वा गाढं पूर्वविरुद्धैरिव खलैः ॥ अत्रान्तरे समागतश्चण्डिकायतनं कालसेनः । पतितश्चण्डिकायाश्चरणयोः । भणितं च सगद्गदाक्षरम् । भगवति ! यद्यपि न कृतस्त्वया मम प्रसादः, तथापि जन्मान्तरेऽपि यथा नैवं दुःखभाजनं भवामि तथा त्वया कर्तव्यमिति । 'सार्थवाहपुत्रापकारकरणेन यन्महद् दुःखं तत्त्वमेव जानासि' इति भणित्वा भणितः कुरङ्गकः । अरे निवेदय भगवत्यै बलिम् । तेन 'यद्देव आज्ञापयति' इति भणित्वा
१ हथिणो ब्व मत्तस्स ! क । २ चिन्ति ऊ ख ।
AACKAGRA
Jain Education then.tional
For Private & Personal Use Only
www.jainelibrary.org