SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ सइओ भवो समराइच कहा ॥१९७॥ ॥१९७॥ CACAASALAAAAUG पउरजणबहुमओ, अदोसगारी, कल्लाणङ्गो, सद्धावन्तो, थिरसद्धो समुवसंपन्नो य । सिहिकुमारेण भणियं-भयवं । सोहणो समणत्तणारिहो भयवया पवेइओ । अहं पुण समुवसंपन्नो । ता एवं निवेइए भयवं पमाणं ति । तो परिचिन्तियं भयवया-जहा खु एसो महाभागवन्तो सुहुमपसिणेसु वियक्खणो, अञ्चन्तपसन्तरूवो, अइणिउणभणिइकुसलो वि य लक्खिजइ, तहा भवियरमणेणं महाकुलपसूएणं भवविरत्तचित्तेण य । ता इमं ताव एत्थ पत्तकालं, जं एसो उवसंगहिज्जइ ति चिन्तिऊण भणियं च णेणं-महासावय ! न सेसगुणविप्पहूणो इहं उवसंपज्जइ जुत्तं च पयइनिग्गुणे संसारवासे जमिणं समणत्तणं, किं तु दुक्करमिदं । एत्थ खलु सव्वकालमेव समसत्तु मित्तभावेण पाणाइवायविरई, अप्पमत्तयाए अणलियभासणं, दन्तसोहणमेत्तस्स वि अदिनस्स बजणा, मण-बयण-कारहि अब्बम्भचेरनिरोहो, वत्थ-पत्तो-वगरणेहिं पि निम्ममत्तया, चउम्बिहराइभत्तविरई, उग्गमु-पाय-णेसणाविसुद्धपिण्डगहणं, संजोयणाइअधिगतसंसारस्वरूपः, ततश्चैव तद्विरक्तः, प्रतनुकपायः, स्तोकहास्यः, अकौतुकः, कृतज्ञः, विनीतः, पूर्वमपि राजा-अमात्य-पौरजनबहुमतः, अद्वेषकारी, कल्याणाङ्गः, श्रद्धावान् , स्थिरश्रद्धः समुपसंपन्नश्च । शिखिकुमारेण भणितम्-भगवन् ! शोभनः श्रमणत्वा) भगवता प्रवेदितः, अहं पुनः समुपसंपन्नः । तत एवं निवेदिते भगवान् प्रमाणमिति । ततः परिचिन्तितं भगवता-यथा खलु एष महाभागवान् सूक्ष्मप्रश्नेषु विचक्षणः, अत्यन्तप्रशान्तरूपः, अतिनिपुणभणितिकुशलोऽपि च लक्ष्यते, तथा भवितव्यमनेन महाकुलप्रसूतेन भवविरक्तचित्तेन च । तत इदं तावद् अत्र प्राप्तकालम् , यद् एष उपसंगृह्यते इति चिन्तयित्वा भणितं च तेन-महाश्रावक ! न शेषगुणविप्रहीन इह उपसंपद्यते । युक्तं च प्रकृतिनिर्गुणे संसारवासे यद् इदं श्रमणत्वम्, किं तु दुष्करमिदम् । अत्र खलु, सर्वकालमेव समशत्रुमित्रभावेन प्राणातिपातविरतिः, अप्रमत्ततया अनलीकभाषणम् , दन्तशोधनमात्रस्यापि अदत्तस्य वर्जना, मनो-वचन-कायरब्रह्मचर्यनिरोधः, वस्त्र-पात्रो-पकरणेष्वपि निर्ममत्वता, चतुर्विधरात्रिभक्तविरतिः, उद्गमो-त्पादन-षणाविशुद्धपिण्डग्रहणं संयोजनादि ५० Jain Education For Private & Personal Use Only Jahelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy