SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ ताओ भवो समराइच कहा ॥१९६॥ * * * एसो जिणेहि भणिओ अणन्तनाणीहि भावणामइओ। धम्मो उ भीमभववणसुजलियदावाणलभूओ॥ एवं चउन्विहं फासिऊण धम्मं जिणेहि पन्नतं । सुन्दर ! अणन्तजीवा पत्ता मोक्खं सदासोक्खं ॥ ओ एयमायण्णिऊण आविभूओ सिहिकुमारस्स जिणधम्मबोहो । भणिो य णेण भयवं विजयसिङ्घो-भयवं! एवमेव, ईदिसो चेव एस धम्मो, न एत्य संदेहो त्ति । किं तु दाणमइयं मोत्तूण न सेसभेया इमस्स सम्म अवियला तीरन्ति गिहत्येण काउं । ता आचिक्ख भयवं ! केरिसो पुण इमस्स महापुरिससेवियस्स, सयलदुक्खाणलजलस्स, सिद्धिवहुसंगमेकहेउणो समणत्तणस्स जोगो त्ति। भगवया भणियं-सुण, समणतणारिहो आरियदेसुप्पनो, विसिटजाइकुलसमनिओ, खीणप्पायकम्ममलो, तओ चेव विमलबुद्धी 'दुल्लहं माणुसत्तणं, जम्मो मरणनिमित्तं, चलाओ संपयाओ, दुक्खहेयवो विसया, संजोगे विओगो, अणुसमयमेव मरणं, दारुणो विवागो' ति अहिगयसंसारसरूवो,तओ चेव तन्विरत्तो, पयणुकसाओ, थेवहासो, अकोउगो, कयन्न , विणीओ, पुव्वं पि राया-ऽमच्च एष जिनैणितोऽनन्तज्ञानिमिर्भावनामयः । धर्मस्तु भीमभववनसुज्वलितदावानलभूतः ।। । __एवं चतुर्विधं स्पृष्ट्वा धर्म जिनैः प्रज्ञप्तम् । सुन्दर ! अनन्तजीवाः प्राप्ता मोक्षं सदासौख्यम् ।। तत एतद् आकर्ण्य आविर्भूतः शिखिकुमारस्य जिनधर्मबोधः । भणितश्च तेन भगवान् विजयसिंहः भगवन् । एवमेव, ईदृश एव एष धर्मः, न अत्र संदेह इति । किं तु दानमयं मुक्त्वा न शेषभेदा अस्य सम्यग अविकलास्तीर्यन्ते (शक्यन्ते) गृहस्थेन कर्तुम् । तत आचक्ष्व भगवन् ! कीदृशः पुनरस्य महापुरुषसेवितस्य, सकलदुःखाऽनलजलस्य, सिद्धिवधूसंगमैकहेतोः श्रमणत्वस्य योग्य इति । भगवता भणितम्-शणु, श्रमणत्वाह आर्यदेशोत्पन्नः, विशिष्टजातिकुलसमन्वितः, क्षीणप्रायकर्ममलः, ततश्चैव विमलबुद्धिः, 'दुर्लभं मनुध्यत्वम् , जन्म मरणनिमित्तम् , चलाः संपदः, दुःखहेतवो विषयाः, संयोगे वियोगः, अनुसमयमेव मरणम् , दारुणो विपाकः' इति || * Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy