________________
समराइच
४ तइयो भयो
कहा
॥१९५॥
॥१९५॥
A%
ASSESSORS
अणसणमृणोयरिया वित्तीसंखेवणं रसचाओ । कायकिलेसो संलीणया य बज्झो तवो होइ । पायच्छित्तं विणओ वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि य अब्भिन्तरओ तवो होइ॥ एवं चरिऊणं तवं जीवा इह-पारलोइयसुहाई । पावेन्ति विसालाई करेन्ति दुक्खक्खयं तह य ॥ एसो उ तवोमइओ धम्मो संखेवो समक्खाओ । निसुणह एत्तो सुन्दर ! धम्म पुण भावणामइयं ॥ सम्म सम्मईसण-नाण-चरित्ताण भावणा जाओ। वेरग्गभावणा वि य परमा तित्थयरभत्ती य॥ संसारजुगुच्छणया कामविरागो मुसाहु-जिणसेवा । तित्थयरभासियस्स य धम्मस्स पभावणा तह य ॥ मोक्खमुहम्मि य राओ अणाययणवज्जणा य सुपसत्था । सइ अप्पणो य निन्दा गरहा य कहिंचिखलियस्स ॥ भण्यते तपोमयः सबाह्या-ऽभ्यन्तरस्य च तपसः । यद् अनुष्ठान क्रियते अशेषकर्मक्षयनिमित्तम् ।। अनशनमूनोदरिका वृत्तिसंक्षेपणं रसत्यागः । कायक्लेशः संलीनता च बाह्य तपो भवति ।। प्रायश्चित्तं विनयो वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानमुत्सर्गोऽपि च आभ्यन्तरं तपो भवति ।। एवं चरित्वा तपो जीवा इह-पारलौकिकसुखानि । प्राप्नुवन्ति विशालानि कुर्वन्ति दुःखक्षय तथा च ॥ एष तु तपोमयो धर्मः संक्षेपतः समाख्यातः । निशृणुत इतः सुन्दर ! धर्म पुनर्भावनामयम् ।। सम्यक् सम्यग्दर्शन-ज्ञान-चारित्राणां भावना याः । वैराग्यभावनाऽपि च परमा तीर्थकरभक्तिश्च ॥ संसारजुगुप्सनता कामविरागः सुसाधु-जिनसेवा । तीर्थकरभाषितस्य च धर्मस्य प्रभावना तथा च ।। मोक्षसुखे च रागोऽनायतनवर्जना च सुप्रशस्ता । सदा आत्मनश्च निन्दा गर्दा च कुत्रचित् स्खलितस्य ।
AVARKAR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org