________________
तइओ भवं
समराइच
कहा
॥१९४॥
॥१९४॥
SISTEMA SIGHISOARA**
मोक्खत्थं जं दाणं तं पई एसो विही मुणेयव्यो । अणुगम्पादाणं पुण जिणेहि न कहिचि पडिसिद्धं ॥ एसो उ दाणमइओ धम्मो संखेवओ समक्खाओ । एत्तो य सीलमइयं तु भण्णमाणं निसामेह ॥ जाणह य सीलमइयं पाणवहा-ऽलिय-अदिन्नदाणाणं । मेहुण-परिग्गहाण य विरई जा सव्वहा सम्मं ॥ तह कोह-माण-माया-लोहस्स य निग्गहो दढं जो उ । खन्तीय मदव-उज्जव-संतोसविचित्तसत्थेहिं ॥ खणलवपडिबुज्झणया सद्धा-संवेगफासणा तह य । चित्तेण निरीहेणं मेत्ती वि य सव्वजीवेसु ॥ एयं च सेविऊणं धम्मं जिणदेसियं सुसीलमयं । सुगई पावन्ति नरा ठएन्ति सइ दुग्गइदुवारं ॥ एसो उ सीलमइओ भणिओ धम्मो जिणेहि सव्वेहिं । सावय ! परमगुरूहि दुजयजियरागदोसेहिं ।। भण्णइ तवोमइओ स बाहिर-ऽन्भन्तरस्स य तबस्स । जमणुटाणं कीरइ असेसकम्मक्खयनिमिचं ॥ मोक्षार्थ यद् दानं तत् प्रति एष विधिर्ज्ञातव्यः । अनुकम्पादानं पुनर्जिनैन कुत्रचित् प्रतिषिद्धम् ।। एष तु दानमयो धर्मः संक्षेपतः समाख्यातः । इतश्च शीलमयं तु भण्यमानं निशामयत ॥ जानीत च शीलमयं प्राणवधा-sलीका-इत्ताऽऽदानानाम् । मैथुन-परिग्रहाणां च विरतिर्या सर्वथा सम्यक् । तथा क्रोध-मान-माया-लोभस्य च निग्रहो दृढं यस्तु । क्षान्त्या मार्दवा-sऽर्जव-संतोषविचित्रशस्त्रैः ॥ क्षणलवप्रतिबोधनता श्रद्धा-संवेगस्पर्शना तथा च । चित्तेन निरीहेण मैत्री अपि च सर्वजीवेषु ॥ एवं च सेवित्वा धर्म जिनदेशित सुशीलमयम् । सुगति प्राप्नुवन्ति नराः, स्थगयन्ति सदा दुर्गतिद्वारम् ।। एष तु शीलमयो भणितो धर्मो जिनैः सर्वैः । श्रावक ! परमगुरुभिर्दुर्जयजितराग-द्वेषैः ।।
CARCASAISHA
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org