________________
तइओ भवो
समराइच
कहा
माणं किसिकमाय बीयं । द
॥१९३॥
॥१९॥
मन्नेन्ता
होइ सुहासुहफलयं पत्तविसेसेण दाणमेगं पि । गावी-भुयनपीयं जह उदगं होइ खीर-विसं ॥ भण्णइ य कालसुद्धं दाणं कालोववन्नयं जं तु । दिज्जइ तवस्सिदेहोवयारकालम्मि सुविसुद्धं ॥ कालम्मि कीरमाणं किसिकम्मं बहुफलं जहा होइ । इय कालम्मि वि दिन्नं दाणं पि हु बहुफलं णेयं ॥ होइ अयालम्मि जहा अवयारपरं पइण्णय बीयं । देन्तस्स गाहगस्स य एवं दाणं पि विन्नेयं ॥ जाणह य भावसुद्धं सद्धा-संवेगपयडपुलओ य । कयकिच्चं मन्नेन्तो अप्पाणं देइ जो दाणं ॥ नवकोडीपरिसुद्धं दसदोसविवज्जियं च देयं पि । एयं पि भावसुद्धं पन्नत्तं वीयरागेहि ॥ अवसट्टोवगओ अवि मुद्धं देइ कलुसियमणो उ । सनिदाणं च न एयं भावविसुद्धं हवइ दाणं ॥ तुच्छमपि सुपात्रे तु दानं नियमेन शुभफल भवति । यथा गवि वितीर्ण तृणमपि श्रीरत्वमुपैति ।। भवति शुभाशुभफलदं पात्रविशेषेण दानमेकमपि । गो-भुजंगपीतं यथा उदकं भवति क्षीर-विषम् । भण्यते च कालशुद्धं दानं कालोपपन्नकं यत् तु । दीयते तपस्विदेहोपचारकाले सुविशुद्धम् ।। काले क्रियमाणं कृषिकर्म बहुफलं यथा भवति । इति कालेऽपि दत्तं दानमपि खलु बहुफलं ज्ञेयम् । भवति चाऽकाले यथा अपकारपरं प्रकीर्णकं बीजम् । ददतो प्राहकस्य च एवं दानमपि विज्ञेयम् ।। जानीत च भावशुद्धं श्रद्धासंवेगप्रकटपुलकश्च । कृतकृत्यं मन्यमान आत्मानं ददाति यो दानम् ।। नवकोटिपरिशुद्ध दशदोषविवर्जितं च देयमपि । एतद् अपि भावशुद्धं प्रज्ञप्तं वीतरागैः ।। आर्तवशापगतोऽपि शुद्धं ददाति कलुषितमनास्तु । सनिदानं च न एतद् भावविशुद्धं भवति दानम् ॥
सम०१७
Jain Education Interation
For Private & Personal Use Only
ww.jainelibrary.org