________________
तइओ भव
समराइचकहा
HRSHA
॥१९॥
॥१९२॥
मृढो लोयविरुद्धं धम्मविरुद्धं च देइ जो दाणं । सो अप्पाणं तह गाहगं च पाडेइ संसारे ॥ जाणह गाहगसुद्धं पञ्चमहब्बयधरो उ जो नियमा । गुरुसुस्मुसानिरओ जोगम्मि समाहियप्पा य ।। तह खन्ति-मद्दव-उज्जवजुत्तो धणियं च विगयलोहो उ । मण-यण-कायगुत्तो पश्चिन्दियनिग्गहपरो य ।। सज्झायझाणनिरओ सुद्धप्पा सुद्धसाहुचरिओ य । इह परलोए य तहा सव्वत्थ दढं अपडिबद्धो ॥ मेरु ब्व जो न तीरइ उवसग्गसमीरणेहि चालेउं । एयारिसम्मि दाणं गाहगसुद्धं तु विन्नेयं । सीलब्वयरहियाणं दिज्जइज पुण धणं कुपत्ताणं । तं खलु धोवइ वत्थं रुहिरकयं सोणिएणेव ।। दिन्नं सुहं पि दाणं होइ कुपत्तम्मि असुहफलमेव । सप्पस्स जह व दिन्नं खीरं पि विसत्तणमुवेइ ।। तुच्छं पि सुपत्तम्मि उ दाणं नियमेण सुहफलं होइ । जह गावीए विदण्णं तणं पि खीरत्तणमुवेइ ।। मूढो लोकविरुद्धं धर्मविरुद्धं च ददाति यो दानम् । स आत्मानं तथा ग्राहकं च पातयति संसारे । जानीत ग्राहकशुद्धं पञ्चमहाव्रतधरस्तु यो नियमात् । गुरुशुश्रुषानिरतो योगे समाहितात्मा च ॥ तथा क्षान्ति-मार्दवा-ऽऽर्जवयुक्तो बाढं च विगतलोभस्तु । मनो-वचन-कायगुप्तः पश्चेन्द्रियनिग्रहपरश्च । स्वाध्यायध्याननिरतः शुद्धात्मा शुद्धसाधुचरितश्च । इह परलोके च तथा सर्वत्र दृढमप्रतिबद्धः ।। मेरुरिव यो न शक्यते उपसर्गसमीरणैश्वालयितुम् । एतादृशे दानं ग्राहकशुद्धं तु विज्ञेयम् । शीलव्रतरहितानां दीयते यत् पुनर्धनं कुपात्राणाम् । तत् खलु धावयति वस्त्रं रुधिरकृतं शोणितेनेव ॥ दत्तं शुभमपि दानं भवति कुपात्रे अशुभफलमेव । सर्पस्य यथा वा दत्त क्षीरमपि विषत्वमुपैति ॥
SPASHISHASHRSS
Jain Education International
For Private & Personal Use Only
S
inelibrary.org