________________
समराइच्च
तइओ भवो
कहा
॥१९॥
॥१९॥
SECRecies ECORGA
दायगसुद्धं भण्णइ जो दाया देइ नाणसंपन्नो । अट्ठमयट्ठाणरहिओ सद्धारोमश्चियसरीरो । नाओवयं दध्वं फासुगमविरुद्धगं च लोगम्मि । इडपरलोयासंस मोत्तूणं निज्जरट्ठी उ ।। सुक्खेत्तम्मि व बीयं विक्खितं तस्स बहुफलं होइ । तं दाणं मणुयामरसिवसुहसंपत्तिजणयं तु ॥ जो पुण सद्धारहिओ दाणं देइ जसकित्तिरेसम्मि । अहिमाणेण व एसो देह अहं किं न देमि त्ति ॥ तं सद्धाजलरहियं वीयं व न होइ बहुफलं तस्स । दाणं बहुं पि पवरं दूसियचित्तस्स मोहेण ॥ काऊण य पाणिवह जो दाणं देइ धम्मसद्धाए । दहिऊग चन्दणं सो करेइ अङ्गारवाणिज्ज ॥ कर्मलघुत्वेन च स आत्मानं परं च तारयति । कर्मगुरुरतरन् स्वयमपि कथं तारयेदन्यम् ? ॥ दातव्यं पुनस्तत् कारणैरेतैश्चतुर्भिः परिशुद्धम् । जिनभणितैयक-ग्राहक-तथाकाल-भावैः ।। दायकशुद्धं भण्यते यो दाता ददाति ज्ञानसंपन्नः । अष्टमदस्थानरहितः श्रद्धारोमाञ्चिशरीरः ॥ न्यायोपगतं द्रव्यं प्रासुकमविरुद्धकं च लोके । इहपरलोकाशंसां मुक्त्या निर्जरार्थी तु ।। सुक्षेत्रे इव बीजं विक्षिप्तं तस्य बहुफलं भवति । तद् दानं मनुजाऽमरशिवसुखसंपत्तिजनकं तु ॥ यः पुनः श्रद्धारहितो दानं ददाति यश कीर्तिनिमित्तं । अभिमानेन वा एप ददाति अहं किं न ददामीति ? ।। तत् श्रद्धाजलरहित बीजमिव न भवति बहुफलं तस्य । दानं बहु अपि प्रवरं दूषितचित्तस्य मोहेन ।।
कृत्वा च प्राणिवधं यो दानं ददाति धर्मश्रद्धया । दग्ध्वा चन्दनं स करोति अङ्गारवाणिज्यम् ॥ १ रेसम्मि (अव्य०) निमितार्थे ।
करून
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org