________________
समराइच्च
कहा
॥ १९० ॥
Jain Education ional
दायव्वं च ममया जं इहं होइ गाहगाणं तु । तं दाणं परलोए सुहमिच्छन्तेण सुविसालं ॥ दीहाऊ उ सुरुवो नीरोगो होइ अभयदाणेणं । जम्मन्तरे वि जीवो सयलजण सलाहणिज्जो य ॥ एयं तु अभयदानं तियसिन्दनरिन्दनमियचलणेहिं । सावय ! जिणेहि भणियं दुज्जयकम्मट्ठदलणेहिं || मोहदाणं भण्णइ सयमेव दव्त्रमविरुद्धं । नक्कोडीपरिमुद्धं दिज्जइ जं धम्मियजणस्स || तं पुण असणं पाणं वत्थं पत्तं च भेसय जोगं । दायव्वं तु मइमया तदेव सयणासणं पवरं ॥ दाय पुण सज्झायाण निरयस्स निरुवगारिस्स । जो संजमतवभारं बहइ सया तेणुवग्गहिओ ॥ कम्मल हुयत्तणेण य सो अप्पाणं परं च तारेइ । कम्मगुरू अतरन्तो सर्वपि कह तारए अन्नं ? ॥ दाय पुणतं कारणेहि चैउहि परिसुद्धं । जिणभणिएहिं दायग-गाहग-तहकाल - भावेहिं || दातव्यं च मतिमता यदिष्टं भवति ग्राहकाणां तु । तद् दानं परलोके सुखमिच्छता सुविशालम् ॥ दीर्घायु सुरूप नीरोगो भवति अभयदानेन । जन्मान्तरेऽपि जीवः सकलजनश्लाघनीयश्च ॥ एतत् तु अभयदानं त्रिदशेन्द्रनरेन्द्रनतचरणैः । श्रावक ! जिनैर्भणितं दुर्जयकर्माष्टदलनैः ॥ धर्मोप्रदानं भण्यते स्वयमेव द्रव्यमविरुद्धम् । नवकोटिपरिशुद्धं दीयते यद् धार्मिकजनाय || तत् पुनरशनं पानं वस्त्रं पात्रं च भेषजं योग्यम् || दातव्यं तु मतिमता तथैव शयनाऽऽसनं प्रवरम् ।। दातव्यं पुनः स्वाध्यायध्याननिरतस्य निरुपकारिणः । यः संयमतपोमारं वहति सदा तेनोपगृहीतः ||
१ वेव ख
For Private & Personal Use Only
तइओ भवो
॥ १९०॥
www.jainelibrary.org