________________
समराइच्च
कहा
॥ १८९॥
४८
Jain Education International
होयपारलोइया सव्वाई तेण दिन्नाई । जीवाण फुडं सव्वन्नुभासियं देइ जो नाणं ॥
रागदोमोदो सव्वन्नू होइ नाणदाणेणं । मणुयासुरसुरमहिओ कमेण सिद्धिं च पावे || एयं खु नाणदाणं सुन्दर ! संखेवओ समक्खायं । देन्तस्स गाइगस्स य हियमेगन्तेण विन्नेयं ॥ पु.वि - दग - अगणि- मारुय-वणस्स ईकाइयाण जीवाणं । बेइन्दिय - तेइन्दिय - चउरो - पश्चिन्दियाणं च ॥ जायाणमहिंसा सम्मं मण-वयण - कायजोएहिं । तं होइ अभयदाणं सुसाहुजणसेवियं पवरं ॥ इच्छन्ति सव्वजीवा निव्भरदुहिया वि जीविउँ जम्हा । तम्हा तं चेत्र पियं तेसिं कुसलेण विन्नेयं ॥ जम्हा य नरवरिन्दो मरणम्मि उवद्वियम्मि रज्जं पि । देह सजी वियहेउं तम्हा तं चैव इट्ठयरं ॥ एवमिह लोकेऽपि परलोके च सुखानि ज्ञानेन । प्राप्नोति येन जीवस्तस्मात् तद् दानप्रवरं तु ॥ इहलोक पारलौकिक सुखानि सर्वाणि तेन दत्तानि । जीवानां स्फुटं सर्वज्ञभाषितं ददाति यो ज्ञानम् ॥ गतरागद्वेषमोहः सर्वज्ञो भवति ज्ञानदानेन । मनुजा-सुरसुरमहितः क्रमेण सिद्धिं च प्राप्नोति ।। एतत् खलु ज्ञानदानं सुन्दर ! संक्षेपतः समाख्यातम् । ददानस्य ग्राहकस्य च हितमेकान्तेन विज्ञेयम् ॥ पृथिवी - दक-अग्नि-मारुत-वनस्पतिकायिकानां जीवानाम् । द्वीन्द्रिय-त्रीन्द्रिय- चतुरिन्द्रिय- पञ्चेन्द्रियाणां च ।। या एतेषामहिंसा सम्यग् मनो वचन - काययोगः । तद् भवति अभयदानं सुसाधुजनसेवितं प्रवरम् ॥ इच्छन्ति सर्वजीवा निर्भरदुःखिता अपि जीवितुं यस्मात् । तस्मात् तदेव प्रियं तेषां कुशलेन विज्ञेयम् ॥ यस्माच्च नरवरेन्द्रो मरणे उपस्थिते राज्यमपि । ददाति स्वजीवितहेतुं तस्मात् तदेव इष्टतरम् ॥
For Private & Personal Use Only
तइओ भवो
॥ १८९॥
www.jainelibrary.org