SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ समराइच तइओ भवो कहा | ॥१८॥ ॥१८८॥ SPASS SIE DIEGOCIAIS धम्मो चउविही दाण-सील-तव-विविहभावणामइओ । सावय ! जिणेहि भणिओ तियसिन्द नरिन्दनमिएहिं ॥ दाणं च होइ तिविहं नाणाऽभय-धम्मुवग्गहकरं च । जं तत्थ नाणदाणं तमहं वोच्छं समासेणं ।। दिन्नेण जेण जीवो विन्नाया होइ बन्ध-मोक्खाणं । तं होइ नाणदाणं सिवसुहसंपत्तिबीयं तु ॥ दिन्नेण तेण जीवो पुग्णं पावं च बहुविहमसेसं । सम्मं वियाणमाणो कुणइ पवित्तिं निवित्तिं च ॥ पुण्णम्मि पवत्तन्तो पावइ य लहुं नरामरसुहाई । नारयतिरियदुहाण य मुच्चइ पाबाउ सुणियत्तो । तिरियाण व मणुयाण व असुरसुराणं च होइ जे सुक्खं । तं सव्वपयत्तेणं पावइ नाणप्पयाणेणं ॥ पावेइ य सुविसालं मोक्खसुहं सुहपरंपरेणेव । तस्सेव पहावेणं सुन्दर ! विमलस्स नाणस्स ॥ एवं इहलोयम्मि वि परलोयम्मि य मुहाइ नाणेणं । पावेइ जेण जीवो तम्हा तं दाणपवरं तु ॥ धर्मश्चतुर्विधो दान-शील-तपो-विविधभावनामयः । श्रावक ! जिनर्भणितः त्रिदशेन्द्र नरेन्द्रनतैः ।। दानं च भवति त्रिविधं ज्ञाना-ऽभय-धर्मोपग्रहकरं च । यत् तत्र ज्ञानदानं तदहं वक्ष्ये समासेन ।। दत्तन येन जीवो विज्ञाता भवति बन्ध-मोक्षयोः । तद् भवति ज्ञानदानं शिवसुखसम्पत्तिबीजं तु ।। दत्तेन तेन जीवः पुण्यं पापं च बहुविधमशेषम् । सम्यग् विजानन् करोति प्रवृति निवृत्तिं च ।। पुण्ये प्रवर्तमानः प्राप्नोति च लघु नराऽमरसुखानि । नारकतिर्यग्दुःखेभ्यश्च मुच्यते पापात् सुनिवृत्तः ।। तिरश्चां वा मनुजानां वा अमुरसुराणां च भवति यत् सौख्यम् । तत् सर्वप्रयत्नेन प्राप्नोति ज्ञानप्रदानेन ।। प्राप्नोति च सुविशालं मोक्षसुखं सुखपरंपरेणैव । तस्यैव प्रभावेण सुन्दर ! विमलस्य झानस्य ।। BREAGGAGAURRRRRENCE Jain Education onal For Private & Personal Use Only linelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy