________________
समराइच
तइओ भव
कहा
॥१८७॥
॥१८७॥
PLECIAGRAMROO
पन्नरससागरोवमहिई नारगो त्ति । तो उन्घट्टा समाणी नाणातिरिएसु आहिण्डिय पुव्वभवभत्योभदोसओ एस्थ नालिएरिपायवत्ताए उपवन्न ति । तुम पि य तओ सागरदत्तसेहिगेहे सिरिमईए कुच्छिसि पुतत्ताए उवान्नो सि । दोण्हं पि तुम्हाणं संपयं इमा अवत्था। एस एत्य वइयरो ति ॥
तो ममेयं सोऊण समुप्पन्नो संवेगो, विरत्तो भवचारगाओ मगो । अणुन्नविओ भयवन्तसन्निहाणे तहव्यवइयरं नरखई। अणुन्नाओ य तेण तओ तं गेहाविय सयलदुहि यसत्ताणं दाऊण पबन्ना मए विजयधम्मगगहरस्स समीवे पन्चज्ज ति ॥
सिहिकुमारेण भणियं-भयवं ! एवमेयं, ईइसो चेव एस संसारो । धन्नो तुमं, जो एवमभिपवइओ ति । अह कविही पुण दाणाइभेयं पडुच्च पणीओ भयश्या धम्मो । भयवया भणियं-सुण । . स्वहस्तशिल्पनिर्मितं महापीठं कृत्वा पुत्रवधपरिणाम जनितनरकायुष्का अभुक्त्वा तद् द्रव्य मृता सती धूमप्रभायां नरकपृथिव्यामुपपन्ना पश्च शसागरोपमस्थिति रक इति । तत उद्देत्ता सती नानातिर्यक्षु आहिण्ड्य पूर्वभवाभ्यस्तलोभदोषतोऽत्र नालिकेरीपादपतथा उपपन्ना इति । त्वमपि च तत च्युत्वा सागरदत्तश्रेष्ठिगेहे श्रीमत्याः कुक्षौ पुत्रतया उपपन्नोऽसि । द्वयोरपि युवयोः साम्प्रतमियमवस्था । एषोऽत्र व्यतिकर इति ।।
ततो मम एतत् श्रुत्वा समुत्पन्नः संवेगः, विरक्तं भवचारकाद् मनः । अनुज्ञापितो अगवत्सन्निधाने तद्र्व्यव्यतिकरं नरपतिः । अनुज्ञातश्च तेन, ततस्तद् प्राहयित्वा सकलदुःखितसत्त्वेभ्यो दत्त्वा प्रपन्ना मया विजयधर्मगणधरस्य समीपे प्रव्रज्या इति ।। ___ शिखिकुमारेण भणितम्-भगवन् ! एवमेतत्, ईदृश एव एष संसारः, धन्यस्त्वम्, यः एवमभिप्रवजित इति । अत्र कतिविधः पुनर्दानादिभेदं प्रतीत्य प्रणीतो भगवता धर्मः । भगवता भणितम्-शृणु ।
Jain Education memnational
For Private & Personal Use Only
www.jainelibrary.org