SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ तइओ भर समराइच कहा ॥१८६। ॥१८६॥ कइवि दियदा तुझं सुहेणं, इमीर पुण पुरभवन्मत्यलोहदोसेण तुह मरणचिन्तोवायपज्जाउलाए दुक्खेणं ति । परिचिन्तिओ उवाओ। देमि से पोसहोरवासपारणयभोयणे विसं ति । तओ उपवासलहुसरीरो विसप्पओएण लहुं चेव न भविस्सइ ति चिन्तिऊण पउत्तं विसं । लद्धो तुम तेणं । एत्यन्तरंमि दिट्ठो नन्दिणीए । कओ अणाए कोलाहलो । तओ अहिययरं ते कूजिउं पयत्ता जणणी । संमिलिओ लोयनिवहो । तओ एक्केण सिद्धपुत्तेण विसावहारमन्तसामथओ 'साहम्मिओ' ति कलिऊण जीवाविओ। समुप्पन्ना य ते चिन्ता । एवमणेगोवद्दयभायणं मणुयाण जीवित्र । ता अलं गिहवासेणं । मा पुगो वि मे पमत्तस्स एवमेव पाणावगमो भविस्सइ । अओ पवज्जामि पवज ति चिन्तिऊण जहोचिएण विहिणा पवन्नो देवसम्मगुरुसमीवे पबज्ज ति । परिवालिऊण निरइयारं काऊण य कालमासे कालं उववन्नो तीससागरोवमाऊ गेवेजगसुरो ति। एसा च ते जणणी तब्बलोभेण तत्थ चेत्र सहत्यसिप्पनिम्मियं महापे काऊग पुत्त पहपरिणामजणियनरयाउया अभुञ्जिऊण तं दव्यं मया समाणी धूमप्पभाए नरयपुढवीए उपवन्ना यसि । प्रविष्टौ नगरम् । अतिक्रान्ताः कतिचिद् दिवसाः तब सुखेन, अस्याः पुनः पूर्वभवाभ्यस्तलोभदोषेण तव मरणचिन्तोपायपर्या| कुलाया दुःखेनेति । परिचिन्तित उपायः । ददामि तस्य पोषधोपवासपारणकभोजने विषमिति । तत उपवासलघुशरीरो विषप्रयोगेण लवेव न भविष्यति इति चिन्तयित्वा प्रयुक्तं विषम् । लब्धस्त्वं तेन । अत्रान्तरे दृष्यो नन्दिन्या । कृतोऽनया कोलाहलः । ततोऽधिकतरं तव कूजितुं प्रवृत्ता जननी । संमिलितो लोकनिवहः । तत एकेन सिद्धपुत्रेण विषापहारमन्त्रसामर्थ्यतः 'साधर्मिकः, इति कलयित्वा जीवितः । समुत्पन्ना च तव चिन्ता । एवमनेकोपद्रवभाजनं मनुजानां जीवितम् । ततोऽलं गृहवासेन । मा पुनरपि मम प्रमत्तस्य एव मेय प्राणापगमो भविष्यति । अतः प्रपद्य प्रव्रज्यमिति चिन्तयित्वा यथोचितेन विधिना प्रपन्नो देवशर्मगुरुसमीपे प्रत्रज्यामिति । परि5] पाल्य निरतिचाराम् , कृत्वा च कालमासे कालमुपपन्नः त्रिंशत्सागरोपमायुप्रैवेयकसुर इति । एषा च तव जननी तद्रव्यलोभेन तत्रैव Jain Education anal For Private & Personal Use Only www.jainelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy