________________
समराइच
कही
॥१८५॥
त्ति । भोगमुहमणुहवन्ताणं कालक्कमेणं जाओ ते पुत्तो। अन्नया य पुत्तजम्मन्भुदयनिमित्तेणं चेव सपरिवारो आगो उजाणिगाएतइओ भव इमं चेव निहाणगुदेसं । दिट्ठो य तुमए पुत्तज्झयनिवेसणनिमित्तं खड्डे खणमाणेणं निहाणगकलसकण्ठेगदेसो त्ति । तओ तमन्नत्य है निवेसिऊण तं च पएस पुणरवि तहेव करिऊण भुत्तुत्तरकाले पविट्ठो नयरं । चिन्तियं तुमए । किमेत्य जुत्तं ति अम्बं ताव पुच्छामि ।
॥१८५॥ साहिओ इमीए एस वइअरो । पुच्छिया एसा 'किमेत्थ जुत्तं ति । तीए भणियं । मम ताव तं पएसं 'दंसेहि, तओ जं जुत्तं, तं भणिस्सामि त्ति । दाविओ से पएसो । अन्नाणलोहदोसेण चिन्तियं च तीए । वावाएमि एवं तओ एगाइणी गेण्हिस्सामि । एयं चिन्तिउण भणिओ तुमं । पुत्तय, पभूय नेयं दव्वं । एयंमि घेप्पमाणे कयाइ नरबई अवगच्छे । तओ य सो सेसदवावहारं पि मा करिस्सइ ता अलं ताव एइणा, अवसरेण गेण्हिस्सामो त्ति । तए भणियं । अम्ब, जं तुमं आणवेसि । पविदाई नयरं । अइक्वन्ता णीता ईश्वरस्कन्दश्रावकस्य दुहिता नन्दिनी इति । भोगसुखमनुभवतोः कालक्रमेण जासस्तव पुत्रः । अन्यदा च पुत्रजन्माभ्यु:यनिमित्तेन चैव सपरिवार आगत उद्यानिकायाम्-इमं चैव निधानकोद्देशम् । दृष्टश्च त्वया पुत्रध्वजनिवेशननिमित्तं गर्ता खनमानेन निधानककलशकण्ठैकदेश इति । ततः तमन्यत्र निवेश्य तं च प्रदेश पुनरपि तथैव कृत्वा भुक्तोत्तरकाले प्रविष्टो नगरम् । चिन्तितं त्वया-किमत्र युक्तमिति अम्बां तावत् पृच्छामि । कथितोऽस्या एष व्यतिकरः । पृष्टा एषा 'किमत्र युक्तम्' इति । तया भणितम्-मम तावत् तं प्रदेश दर्शय, ततो यद् युक्तम् , तद् भणियामि इति । इर्शितस्तस्याः प्रदेशः । अज्ञानलोभदोषेण चिन्तितं च तया-व्यापादयामि एतम्, तत एकाकिनी ग्रहीष्यामि । एवं चिन्तयित्वा भनितस्त्वम् । पुत्रक ! प्रभूतमेतद् द्रव्यम् । एतस्मिन् गृह्यमाणे कदाचिद् नरपतिरवगच्छेत् ततश्च स शेषद्रव्यापहारमपि मा करिष्यति, ततोऽलं तावद् एतेन, अवसरेण ग्रहीष्याम इति । त्वया भणितम्-अम्ब ! यत् त्वमाज्ञाप
AECOMSACS
१ पसासेहि ख
४७
Jain Education M
onal
For Private & Personal Use Only
M
amelibrary.org