________________
समराइच्च
कहा
॥ १८४॥
लकमेणं । पट्टावियं च से नामं रुद्दचण्डो ति । पत्तो अणेगजणसंतावगारयं विसपायवो व्व जोव्वणं । असमञ्जसं च ववहरिउमारद्धो । अन्नया गढिओ खत्तमुहे । उवणीओ राइणो समरभासुरस्स । समाणत्तो वज्झो । भिन्नो सूलियाए आरक्खियनरेहिं । मओ य समाण समुपपन्नो सक्राभिहाणाए नरयपुढवीए किंचूणतिसागरोवमाऊ नारगोत्ति । तओ अहाउयमणुवालिऊण उच्चट्टो समाणो समुन्नो एत्थेव विजए एत्थेव लच्छिनिलए असोगदत्तस्स सेट्ठिस्स सुहङ्कराए भारियाए कुच्छिसि इत्थिगत्ताए ति । जाया उचि यसमणं । पट्टावियं च से नामं सिरियादेवि त्ति । पत्ता जोव्वणं । दिन्ना सागरदत्तसत्थवाहपुत्तस्स समुद्ददत्तस्स । वत्तो विवाहो
ति भो नि । एत्थन्तरं मि तुमं गेवेज्जगेहिंतो चविऊण इमाए चैव कुच्छिसि समुप्पन्नो पुत्तत्ताए ति । जाओ कालकमेण । पइट्टावियं च से नाम सागरदत्तोत्ति । पत्तो जोव्वणं । पडिबुद्धो य देवसम्मायरियसमीवे । परिणीया ईसरक्खन्दसावगस्स घ्या नैन्दिणि प्रनष्टश्रवणनासिकाया दुर्गिलिकाऽभिधानाया भार्यायाः कुक्षौ पुत्रतया इति । जातः कालक्रमेण । प्रतिष्ठापितं च तस्य नाम रुद्रचण्ड इति । प्राप्तोऽनेक संतापकारकं विषपादप इव यौवनम् । असमञ्जसं च व्यवहर्तुमारब्धः । अन्यदा गृहीतः खानमुखे । उपनीतो राज्ञः समरभासुरस्य । समाज्ञप्तो वध्यः । भिन्नः शूलिकया आरक्षितनरैः । मृतः सन् समुत्पन्नः शर्कराभिधानायां नरकपृथिव्यां किंचिदूत्रि सागरोपमायुर्नारक इति, ततः यथायुष्कमनुपालय उद्वृत्तः सन् समुत्पन्नः अत्रैव विजये, अत्रैव लक्ष्मीनिलये अशोकदत्तस्य श्रेष्ठिनः शुभंकराया भार्यायाः कुक्षौ स्त्रीकतया इति । जाता उचितसमयेन । प्रतिष्ठापितं च तस्या नाम ' श्रीदेवी' इति । प्राप्ता यौवनम् । दत्ता सागरदत्तसार्थवाहपुत्रस्य समुद्रदत्तस्य । वृत्तो विवाहः । भुञ्जाते भोगान् इति । अत्रान्तरे त्वं मैत्रयकेभ्यश्च्युत्वा अस्याश्चैव कुक्षौ समुत्पन्नः पुत्रतया । जातः कालक्रमेण । प्रतिष्ठापितं च तव नाम सागरदत्त इति । प्राप्तो यौवनम् । प्रतिबुद्धध देवशर्माचार्यसमीपे । परि१ संधिमुहे ख । २ नन्दणि ख ।
Jain Education International
For Private & Personal Use Only
तइओ भवो
॥ १८४ ॥
www.jainelibrary.org