SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ डओ भी समराइच कहा ॥१८३। ॥१८३॥ ROSASSERRANOKOK तो य महया परिकिलेसेण तमहाउयं पालिऊण उठवट्टो समाणो एत्थेव विजए रद्ववद्धणए गामे वेल्लियगस्स चण्डालस्स गेहे छेलगत्ताए उववन्नो त्ति । पत्तो य जोवणं । अन्नया य बहुछेलगमज्झगो तो रहबद्धणाओ जयस्थले निजमाणो पत्तो इमं निहाणगुद्देसं । समुप्पन्नं च से तमुद्देसमवलोइऊण पुन्वभवब्भासओ जाइस्सरणं । तओ लोहदोसेण वियड्रो वेल्लियगस्स नेच्छइ तओ | उद्देसाओ अन्नत्थमभिगन्तुं, चोइ जन्तो वि पुणो पुणो नियत्तइ त्ति । कोहाभिभूएणं वावाइओ वेल्लियगेण । उप्पनो तत्थेव निहाणगुद्देसे मसओ । परिग्गहियं च णेण ओहसनाए तं दव्वं । अणुवालियं कंचि कालं । अन्नया सोमचण्डो नाम तयारिओ कहचि परिब्भमन्तो आगओ तमुद्देसं । उवविट्ठो सालपायवसमीवे । तओ अन्नाणलोहदोसेण तस्स पुरओ सामरिसमिव परिभमिउमाढत्तो। वावाइओ य तेणं । समुप्पन्नो य तस्सेव पणट्ठसवणनासिगाए दुग्गिलिगाभिहाणाए भारियाए कुच्छिसि पुत्तत्ताए त्ति । जाओ कालयुष्क पालयित्वा मृतः सन् उपपन्नः तमाभिधानायां नरकपृथिव्यां द्वाविंशतिसागरोपमायुर्नारक इति । ततश्च महता परिक्लेशेन तद् यथायुष्कं पालयित्वा उद्वृत्तः सन् अत्रैव विजये राष्ट्रवर्धनके ग्रामे वेल्लितकस्य चाण्डालस्य गेहे छागकतया उपपन्न इति । प्राप्तश्च यौवनम् । अन्यदा च बहुछागमध्यगतः ततो राष्ट्रवर्धनाद् ज बस्थले नीयमानः प्राप्त इमं निधानको देशम् । समुत्पन्नं च तस्य तमुद्देशमवलोक्य पूर्वभवाभ्यासतः जातिस्मरणम् । ततो लोभदोषेण विकृष्टो वेल्लितकस्य नेच्छति तत उद्देशाद् अन्यत्राऽभिगन्तुम् , चोद्यमानोऽपि पुनः पुनः निवर्तते इति । क्रोधाभिभूतेन व्यापादितो वेल्लितकेन । उत्पन्नस्तत्रैव निधानकोदेशे मूषकः । परिगृहीतं चानेन ओघसंज्ञया तद् द्रव्यम् । अनुपालितं कंचित् कालम् । अन्यदा सोमचण्डो नाम सुताचार्यः कथञ्चित् परिभ्रमन् आगतस्तमुद्देशम् । उपविष्टः शालपादपसमीपे । ततोऽज्ञानलोभदोषेण तस्य पुरतः सामर्षमिव परिभ्रमितुमारब्धः । व्यापादितश्च तेन । समुत्पन्नश्च तस्यैव १ दुग्गुल्लिया ख Jain Education levonal For Private & Personal Use Only H inelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy