SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ समराइच कहा ॥१८२ ॥१८२॥ अइक्कन्तो कोइ कालो । सुओ एस वइयरो कुओवि जिणमईए । संविग्गा एसा । चिन्तियं च तीए । सोहणमणुचिट्रियं अजउतेण । किलेसायासबहुलो एस संसारो, विओगावसाणो य संगमो, दारुणो य विवागो विसयपरिभोगस्स, दुल्लहं च मणुयभावंमि जिणमयं, उभयलोयमुहावहं च एयं चेव त्ति । तो सा एवं विचिन्तिऊण अणुनविय जणणिजणए अणुनाया तेहिं आगया तं अन्नेसमाणी, जत्थ तुमं । दिवो य अणाए। पेच्छिऊण निव्वुइपुरपट्ठियं तुमं भणियं च अणाए । अज्जउत्त, सोहणमणुचिट्टियं तुमए। छिन्ना मोहबल्ली । अवलम्बियं सप्पुरिसचरियं । समुत्तारिया अहं अप्पा य इमाओ भवसमुद्दाओ त्ति । अहिणन्दिऊण पवना पव्वज्ज अणङ्गदेवगुरुसमी वे । अइकन्तो कोइ कालो। निरइयारं सामण्णमणुवालिऊण तुमं कालक्कमेण मओ समाणो उववन्नो पणुवीससागरोवमाऊ गेवेजगसुरो ति । इयरो वि मङ्गलगो तमत्थं परिग्गहिय महासिलासंचओच्छाइयं च काऊण तम्ममत्तेण तत्थेव देसे कुणिमाहारेण किलेससंपाइयवित्ती अहाउयं पालिऊण मओ समाणो उववन्नो तमाभिहाणाए नरयपुढवीए बावीससागरोवमाऊ नारगो त्ति । अतिक्रान्तः कश्चित् कालः । श्रुत एष व्यतिकरः कुतोऽपि जिनमत्या । संविग्ना एषा। चिन्तितं च तया-शोभनमनुष्ठितमार्यपुत्रेण । क्लेशायासबहुल एष संसारः, वियोगावसानश्च संगमः, दारुणश्च विपाको विषयपरिभोगस्य, दुर्लभं च मनुजभावे जिनमतम् , उभयलोकसुखावहं च एतदेव इति । ततः सा एवं विचिन्त्य अनुज्ञाप्य जननी-जनको अनुज्ञाता ताभ्याम् , आगता त्वामन्वेषमाणा यत्र त्वम् । दृष्टश्च अनया । प्रेक्ष्य निवृतिपुरपस्थितं त्वां भणितं चानया । आर्यपुत्र ! शोभनमनुष्ठितं त्वया । छिन्ना मोहवल्ली । अवलम्बितं सत्पुरुषचरितम् । समुत्तारिताऽहम् आत्मा च अस्माद् भवसमुद्राद् इति । अभिनन्द्य प्रपन्ना प्रव्रज्याम् अनङ्गदेवगुरुसमीपे । अतिक्रान्तः कश्चित् कालः । निरतिचारं श्रामण्यमनुपाल्प त्वं कालक्रमेण मृतः सन् उपपन्नः पञ्चविंशतिसागरोपमायुगवेयकसुर इति । इतरोऽपि मङ्गलकस्तमर्थ परिगृह्य महाशिलासंचयावच्छादितं च कृत्वा तन्ममत्वेन तत्रैव देशे कुणिमाहारेण क्लेशसंपादितवृत्तिया JainEducatiohitional For Private & Personal use only nelibrary.org
SR No.600007
Book TitleSamraicchakaha Part-1
Original Sutra AuthorHaribhadrasuri
Author
PublisherMangal Parekhno Khancho Jain Sangh - Shahpur - Ahmedabad
Publication Year1982
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationManuscript, Biography, & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy