________________
समराइचकहा
॥ १८९ ॥
सम० १६
४६
तुम तेसिं जहावत्तो वुत्तन्तो । समासासिओ साहूहिं । एत्थन्तरम्मि दिट्ठो अणङ्गदेवेणं । वन्दिओ सो तए । अभिणन्दिओ तुमं इमिणा धम्माण । पुच्छिओ पउति । साहिया तुम्ए । समासासिओ गुरुणा । निवत्तो तुमं समं साहुगच्छेण । पत्तो थाणेसरं नाम सन्निवेसं । ठिओ तत्थ गुरू मासकप्पं । पउणो ते पहारो । उवलद्धा जहद्विया जिणमईपउत्ती । चिन्तियं च तुमए - अहो ! मङ्गलस्स वञ्चणापगारो, अहो ! विचित्तया मोहस्स, अहो ! अणुवाएयया संसारस्स । ता जइ वि अखण्डियसीला जिणमई, तहावि अलं गिहारमेण । संपाडेमि उभय लोग सुहावहं समीहियं । सुविनायजिणवयणसारा य सा तुल्लचित्ता य मे पाएण । ता सोऊण इमं atri सावि पव्वइस्सह त्ति । एवं च कए सा वि हु तवस्सिणी इमाओ दुक्खबहुलाओ भवसमुद्दाओ समुत्तारि हवइ । अलं च अपव्ययस्स तीए दंसणेणं । बहुविंग्घा चरणपडिपत्ती, सुहावहा य एसा चैव त्ति चिन्तिऊण पव्त्रइओ अणङ्गदेवगुरुसमीवे ॥
देशम् । प्रत्यभिज्ञातश्च तैः । वन्दिताश्च त्वया । धर्मलाभितः साधुभिः । पृष्टश्च तैः । श्रावक ! किमेतदिति । कतिस्त्वया तेषां यथावृत्तो वृत्तान्तः । समाश्वासितस्साधुभिः । अत्रान्तरे दृष्टोऽनङ्गदेवेन । वन्दितः स त्वया । अभिनन्दितस्त्वमनेन धर्मलाभेन । पृष्टः प्रवृत्तिम् । कथिता वा । समाश्वासितो गुरुणा । निवृत्तस्त्वं समं साधुगच्छेन । प्राप्तः स्थानेश्वरं नाम सन्निवेशम् । स्थितः तत्र गुरुमसकल्पम् । प्रगुणस्तव प्रहारः । उपलब्धा यथास्थिता जिनमतीप्रवृत्तिः । चिन्तितं च त्वया - अहो ! मङ्गलकस्य वञ्चनाप्रकारः, अहो ! विचित्रता मोहस्य, अहो ! अनुपादेयता संसारस्य । ततो यद्यपि अखण्डितशीला जिनमती, तथाऽपि अलं गृहाश्रमेण । संपादयामि उभ लोकसुखावहं समीहितम् । सुविज्ञातजिनवचनसारा च सा तुल्यचित्ता च मम प्रायेण । ततः श्रुत्वा इमं व्यतिकरं साऽपि च प्रब्रजि - यतीति । एवं च कृते साऽपि खलु तपस्विनी अस्माद् दुःखबहुलाद् भवसमुद्रात् समुत्तारिता भवति । अलं च अप्रब्रजितस्य तस्या दर्शनेन । बहुविधना चरणप्रतिपत्तिः, सुखावहा च एषा एव इति चिन्तयित्वा प्रव्रजितोऽनङ्गदेवगुरुसमीपे ॥
tional
For Private & Personal Use Only
तइओ भव
॥ १८१ ॥
ainelibrary.org